पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । अन्यत्र पारम्पर्येण साक्षादत्रार्थनिश्चयः । इति वैषम्यमप्यूचे भगवानिन्दुशेखरः || आस्थाय धैर्यमवधूय विकल्पचिन्ता- मालूय संशयमुपास्य च देशिकेन्द्रम् | ग्राह्येयमौत्तरमहाक्रमतन्त्रगर्भा दायें रुदन्वदुदरान्मणिमञ्जरीव ॥ आदिवाक्यमुपक्षेपः प्रतिपाद्यस्य वस्तुनः । प्रयोजनादेः प्रथमं प्रमाणातिक्रमः प्रभोः ।। अधिकारिण्यनियमस्थितिर्विधिनिषेधयोः । परीक्षा संसृतेः स्वस्य स्फुटास्फुटतया ग्रंथ ॥ स्वविमर्शस्य साध्यत्वं तत्स्वरूपविमर्शनम् । षट्त्रिंशत्तत्त्वनिर्णीतिस्तदुत्तीर्णा विचारणाः || अन्तर्भावः प्रपञ्चस्य स्वप्रकाशविमर्शयोः । शिवशक्त्योरभिन्नत्वं शक्तयुत्कर्षश्चिदात्मनः || संहृतावपि विश्वस्य स्वस्मिन्नव्याकुला स्थितिः | प्रमात्रादित्रयस्यैक्यं सदसद्भेदभञ्जनम् || उल्लोकता सपर्याया महार्थक्रमवासना । पूजास्वरूपनिष्कर्षो देवताया निरूपणम् || चिन्तनं मन्त्रतत्त्वस्य वाग्वृत्तिस्फूर्तिनिश्चयः । मुद्रारूपपरामर्शो विमर्शस्यात्मवर्तिनः ॥ प्रागल्भ्यं भोगमोक्षश्रीसामरस्यफलार्पणे । जीवन्मुक्तेरुपन्यासः क्षणभङ्गेतिरक्रिया | स्वस्यानन्दस्वभावत्वमाणवादित्रयं क्रमात् । विवेचनमुपायानां नैश्चिन्त्यं योगशालिनाम् || विमर्शस्याविलम्बत्वं फलस्य प्रतिपादने । गुरुकारुण्यनिन्नत्वं स्वपरामर्शसम्पदः || १. 'दि', २. 'भोः', ३. 'षौं' क. पाठ:. ४. 'ङ्गरतिस्तु या' ग. पाठः, 3:3 BB