पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी "न सन्नासन्न सदसन्न च तन्नोभयात्मकम् । दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ नैष ध्येयो ध्यात्रभावान ध्याता ध्यानवर्जनात् । न पूज्य: पूजकाभावात् पूजाभावान्न पूजकः ॥" इति श्रीतन्त्रालोकस्थित्या विकल्पवार्तासार्थसर्वस्वोत्तीर्णस्वस्वातन्त्र्यैकघ- नतोपबृंहितस्वभावोऽनुभूयते, तमेनमेव षोडशसहस्रशक्तिः षोडशाधिका- विलासलक्षणमकालकलितं, श्रीकालसंकर्षणीभावमनुभवन् अत एव देवः क्रीडाद्यनेकपरिस्पन्दप्रगल्भो माधवो महालक्ष्मीवल्लभो मधुकुलोत्तंसश्च भ- गवान् युद्धारम्भे कौरवपाण्डवसेनासंघर्षोपक्रमावस्थायां पाण्डुपुत्रस्यार्जुन- स्योपदिशति उपादिक्षदिति यावत् । प्राकृतभाषायां भूतवर्तमानादिल- कारनैयत्याभावात् । यद्वा भगवता प्रतियुगमेवमस्य भारतादिव्यापारस्य प्रवर्त्यमानत्वात् प्रवाहनित्यतया वर्तमानत्वमिति लप्रयोगः । तत्र सु- द्धारम्भ इत्यनेन - स “तान् समीक्ष्य स कौरव्यः सर्वान् बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमत्रवीत् ॥” इत्युपक्रम्य "अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥” इत्यन्त मर्जुनस्य प्राचीनानेकवासनानुस्यूतात् पाशवावेशात् श्रौतस्मार्तादि- बाह्याम्नायनिषिद्धं पितृपितामहादिस्वजनहननलक्षणं पातकं प्रति विचि- कित्सा, तत्प्रवृत्तं च राज्यलाभाद्यशेषसौख्यवैराग्यं, तन्नियन्धनो वैकन्यो- दयश्च ध्वन्यते। माधव इत्यनेनार्जुनेन सहास्य किञ्चिद् यौनं संबन्धमुन्मी- लयित्वो "कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन! ॥ १. 'णीमनु', २. 'त्वा ताव ! कु' ग. पाठः,