पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । नखल्वहन्तेदन्तयोरुभयोरपि संवित्स्वातन्त्र्यपरिस्पन्दव्यतिरेकेणान्या का चिदनुप्राणनप्रक्रियास्ति, यदेवं विक्रिया संभाव्येत | अर्थ इत्यम कर्तरि ज्ञातरीत्यादिवत् सप्तमी सिद्धस्वभावतां द्योतयति। तदर्थमस्मिन्नर्थेऽव- स्थिते “ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं संबन्धे सावधानता ||" इति श्रीविज्ञानभट्टारकस्थित्या वेद्यवेदितृसंबन्धपरामर्शस्वभावं योगमा- त्मानुप्राणनत्वेनाङ्गीकुर्वतः तत एव परतत्त्वैक्यशालिनः प्रमातुंः स्वात्म- निष्ठतारूपमन्तर्मुखत्वं वेद्यव्याक्षेपलक्षणा बहिःप्रवृत्तिश्चेति या कल्पना कृत्रिमा प्रक्रिया सा कुतो हेतोरस्तु, न कुतंश्चिदपि संगच्छते । निमी- लनोन्मीलनात्मनोः समाध्योरपि ताटकल्पनामात्र निष्पञ्चत्वावश्यम्भावादि- ति भावः । एतदुक्तं भवति -- तत्तत्प्रौढपुरुषकल्पनैकनिर्व्यूढो योऽयं वे- दिता वेद्यं शक्तिमान् शक्तिः पतिः पाशः भवन् भावः दृक् दृश्यं पुरुषः प्रकृतिः आत्मा शरीरं अन्तः बहिः प्रत्यक् पराक् सत्यमसत्यमित्यादि- विकल्पव्याकोपः स सर्वोऽपि , “शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । तस्माच्छन्दार्थचिन्तासु न सावस्था न या शिवः ।।” "वस्तुतः शिवमये हृदि स्फुटं सर्वतः शिवमयं विराजते ।" "चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ।” इत्याद्यनेकाम्नायमर्यादया पारमेश्वरप्रकाशपरमार्थमेतदखिलमपि प्रपञ्चमा- लोचयतः साक्षात् परमेश्वरतापन्नस्य महापुरुषस्य स्वात्मस्वरूपव्यतिरेकेण किं प्रमाण कः परिस्फुरत्विति । यदुक्तं श्रीमत्स्तोत्रावल्यां - "योऽविकल्पमिदमर्थमण्डलं पश्यतीश! निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥" इति । यच्चोक्तं श्रीप्रत्यभिज्ञायां- "सर्वो ममायं विभव इत्येवमभिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ।।" pengan १. 'तू' ख. पाठः, 'चः' ग. पाठ: ३. ‘वं परिजा' ख. ग. पाठः W