पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । द्वितीयः । विश्वस्य सच्चिदानन्दादिस्वभावव्यापत्तेः । तदभ्युपगमे ब्रह्मणः सकाशाद् विश्वस्य सर्वाकारवैषम्यात्, परिणामवातीनुपपत्तेश्च । एवं वृक्ष- त्व शिंशपात्वादि वल्लौकिकस्तादात्म्यपक्षोऽपि प्रतिक्षिसोऽवगन्तव्यः । न- न्वेवं प्रतिबिम्बवादेऽपि मिथ्यात्वशङ्काया अपरिहार्यत्वम् । तत्र हि स्व- च्छेन दर्पणादिद्रव्येण प्रतिहता लोचनमरीचयः परावृत्यं स्वमात्मानं गृ हृन्तीति प्रसिद्धया दर्पणे पुरुष इति प्रतीतिर्भ्रान्तिरित्यवधार्यते । तद् द- र्पणे पुरुषो नास्तीत्यौत्तरकालिको बाध एव प्रगल्भते इति चेत् । न । पारमेश्वरी हि प्रतिविम्बभङ्गिरलौकिकत्वादनवद्यामेव कक्ष्यामधिरोहति । यदमुष्यामुपन्यस्तया नीत्या विम्बव्यपेक्षा नोत्पद्यते । तत्संभवे हि वि- म्वान्वयव्यतिरेकानुविधायिनी प्रतिबिम्बस्फुरत्तेति मिथ्यात्वशङ्काया अव काशः स्यात् । किञ्च लौकिके दर्पणादावपि न मिथ्यात्वानुकूलो बाधो- ऽस्ति किमुतालौकिक इति ब्रूमः | ननूक्तमेव दर्पणे पुरुषो नास्तीति बा- धोऽनुभूयत इति चेत् । न । दर्पणे यदि पुरुष आरोप्यते, तदा स तत्र नास्तीति बाधोऽपि स्यात् । नैवमनुभव (त?): । तत्र तच्छायामात्रस्यैवो- पलम्भः, न तु तद्वतः पुंस इत्यनुभूयमानत्वात् । अतश्च दर्पणे पुरुषोऽस्तीति युक्तिमतां प्रतीत्यभावादेतद्वाधोऽपि नास्तीत्यर्थनि (क?ष्क)र्षः स्यात् । न चार्थक्रियासद्भावेऽपि मिथ्यात्वस्यौचित्यम् | दृश्यते हि दर्पणाद्यवलोकिनां दन्तधावनादिरनेकोऽर्थक्रियाप्रकारः । शुक्तिकादीनां तु रजताद्यर्थक्रिया न क्वचिदपि सम्पद्यते । ननु प्रसिद्धसत्यमर्यादातिक्रान्तः खल्वयं प्रतिबि- म्बप्रकार इति चेत् । न । प्रसिद्धाप्रसिद्धमर्यादातिक्रान्तः खल्वित्यपि वक्तुं शक्यत्वात् । ननु तर्हि सत्यासत्यव्यतिरिक्ता तृतीया कोटिरित्यापतती- ति चेत् । सत्यम् । तृतीया कोटिः यदलौकिकमतिमहत् पारमेश्वरस्वातन्त्र्य- मित्याक्रन्द्यते । यदानुगुण्येनोक्तं श्रीमत्स्तोत्रावल्यां "सदसत्वेन भावानां युक्तानां द्वितयी स्थितिः । तामुल्लङ्घय तृतीयस्मै नमश्चित्राय शम्भवे ॥” इति । ननु बिम्बव्यतिरिक्तः प्रतिबिम्बयोगो न क्वचिदप्युपलभ्यत इति १. 'ते:' ख. पाठः २. 'त्या' ग. पाढा. २. 'णेषु पु' क. पाठः ४. 'नु' क. ग. पाठः. ५. 'ष' ख. पाठः.