पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | वपुः स परमेश्वर इत्यनुसन्धानेन भाव्यमिति शाम्भवोऽप्युद्भाव्यते । यदु क्तं श्रीस्वच्छन्दे - "तदेव भवति स्थूलं स्थूलोपाधिवशात् प्रिये ! | स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् ।।" इति । आगमे च - “जलं हिमं च यो वेद गुरुवक्त्रागमात् प्रिये ! नास्त्येव तस्य कर्तव्यं तस्यापश्चिमजन्मनः ॥” इति । एतेन “आत्मानमत एवायं ज्ञेयं कुर्यात् पृथस्थितिः | ज्ञेयं न तु तदौन्मुख्याँत् खण्ड्येतास्य स्वतन्त्रता ॥" इत्यादि व्याख्यातम् । भवत्विति संप्रश्ने लोट् | प्रेक्षध्वमित्यतिसर्गादौ । सोमनाथ इति । उमा नामेच्छाशक्ति: “इच्छाशक्तिरुमा कुमारी" त्युक्त- त्वात् । तया सह वर्तते "बहु स्यां प्रजायेय" इत्याम्नायस्थिया बहिः- ग्रथनौचित्यमनुभवतीति सोमशब्देनास्य स्थौल्यम्, "आनन्तर्यं यथेत्याहुस्तदस्यास्मादयं च न" इति श्रीपादुकोदयप्रक्रियया सर्वविकल्पोल्लङ्घनेन निकलत्वोत्कर्षकाष्ठाप्रा- प्तिरूपं सौक्ष्म्यं च तस्यै नाथपदेनोपपाद्यते । संभूय च तस्य स्थूलसूक्ष्म- तौचित्येन विश्वतदुत्तीर्णत्वोभयरूपसंपत्सौभाग्यभाजनत्वं प्रतायते । स इति स्थूलसूक्ष्मत्वाद्यन्योन्यविरुद्धसामरस्योन्मेषास्पदतथा तत्तदोत्तरान्ना- योद्धोषितत्वेन परामृश्यमान इति यावत् । एतच्चोपायत्रयं पूर्वत्र गाथाया- मभिधयैव व्यापारेणोपपादितम् । अत्र त्वभिधयाणवो व्यञ्जनात्मनान्यद् द्वितयमिति विशेषः । व्यञ्जनं च नाम शब्दस्य कश्चिदभिघातात्पर्यलक्ष- णात्मक प्रसिद्धप्रस्थानातिक्रान्तो व्यापारोऽस्ति । यद्वदात्मनः शयनासनभो- जनादिव्यतिरिक्तः स्वातन्त्र्यनामा लोकोत्तरः कश्चित् स्वभावः । यदुक्तं तत्त्वालोककृता काव्यालोके १. 'ता ॥' ग. पाठ:. २. 'थी'. ३. 'ख्यं', ४. 'मिति स' क. पा.:- ५. 'स्य यना', ६. 'त्यौ' ग. पाठः