पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी सामानाधिकरण्यं च तयोविंद्वद्भिरिप्यते । अत आत्मा सदा स्थैर्यान्नित्योऽसाविति बुध्यताम् || तदुक्तं मयैव श्रीपरास्तोत्रे - "मातुर्गर्भसमुद्रकादवतरन्नुर्वीमिमामर्भक- स्तत्पूर्व स्तनचूचुकप्रणयिना मुग्धेन वक्त्रेण ते । आचष्टे तदनश्वरं पदमहंकुर्वन् परे! किं पुनः क्रीडाकञ्चुलिका कलेबरमयी कुत्रापि न त्यज्यते ॥” इति । आत्मा नित्यः स्थिर इति तस्य सार्वकालिकस्थैर्योपन्यासेन स्त- म्भादीनामपि यावत्प्रध्वंसं स्थैर्यमेवेत्यासूत्र्यते । तथाहि क्षणतो भङ्गे दृश्यमानस्य वस्तुनः । अत्रैवास्य क्षणे सत्त्वं नीलादेनोपरिक्षणे ॥ इति गृह्णाति या संवित् तस्यास्तत्र क्षणद्वये | अवस्थानाभ्यनुज्ञायां क्षणभङ्गः प्रणश्यति ॥ सापि संवित् क्षणाद् भन्नेत्युक्तौ तत्तत्पृथक् क्षणाः । परस्परानभिज्ञास्ता भिन्नकालतया धियः || जानीयुः कथमन्येषां क्षणमात्रव्यवस्थितिम् । लोकयात्राप्रवृत्तिर्वा न क्षीयेत कथं नृणाम् ॥ सन्ततिस्तत्क्रियां कुर्यादिति तैर्यदुदीर्यते । असन्ततिवदेव स्याददृढा सन्ततिर्यदि || दाये तस्या जगत्स्थैर्य पर्यायेणानुमन्यते । शिवदृष्टाविदं प्राह श्रीसोमानन्ददेशिकः || इतश्वास्ति जगत्यैक्यमित्यादौ ग्रन्थविस्तरे । अतथोक्तयुक्त्या क्षणभङ्ग एवास्थिरो निर्वोदुमशक्यः । तदस्थैर्ये विश्व- स्य स्थैर्यमर्थतः सिद्धम् । एतेन परमेश्वरस्य ज्ञानस्मृत्यपोहनशक्तित्रितय - वत्त्वेन विश्वव्यवहर्तृत्वं व्याख्यातम् । यदुक्तं श्रीप्रत्यभिज्ञायां - N १. 'त' क. पाठः,