पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महामञ्जरी भवन्त्यस्यैवपर्यायाः शक्तिरैश्वर्य मुद्यमः । स्पन्दः स्वतन्त्रता स्फूर्तिरूमिंरोजः कलेत्यपि ॥" इत्यलं चर्वितचर्वणोपलालनचापलेन || ५२ ॥ ननु जीवन्मुक्तिलक्षणं माहेश्वर्यं खल्वस्य फलतया प्रत्यपादि । तच्च न संभवति, यतो देहावच्छेदव्यतिरिक्त एव काले पुंसामपवर्गोत्प- तिरित्यन्येषामाग्रह इत्याशङ्कयाह कमिओ होइ ण देवो तस्स कह काळकम्मसप्फंसो । णिञ्चणिरावरणस्स वेि को जीवन्तस्स मोक्खपच्चूहो ॥ ५३ ॥ ऋमिको भवति न देवस्तस्य कथं कालकल्मषस्पर्शः । • नित्यनिरावरणस्यापि को जीवतो मोक्षप्रत्यूहः || इति । देवो हि नाम देशकालादिविश्वविलासं प्रति स्वस्वभावसंविदर्पणो- पकल्पनया द्योतनाद्यनेकार्थोपपादनवैशारद्याद् विश्वात्मकः परमेश्वर इत्यव- धार्यते । अतश्चायं क्रमिको न भवति पौर्वापर्यादिविकल्प कल्पनामयेन क्रमेण नाक्रम्यते । यतो वैश्वात्म्यैकविजृम्भासंरम्भोत्तरे भगवति - - युक्तिपर्यालोच- "चलित्वा यास्यते कुत्र सर्व शिवमयं यतः " इाते स्थित्या कस्य कस्मात् पृथक्त्वं तद्धेतुकः क्रमश्चेति नायां मूकीभाव एवोत्तरं प्रत्यर्थिनो जनस्य । तदेवम्- - “अक्रमतों मे क्रमिकं ज्ञात्राद्यं सक्रमाक्रमा तु चितिः” इति श्रीविरूपाक्षपञ्चाशिकाप्रक्रियया क्रमवार्तानभिज्ञस्यास्य कालाख्येन कलङ्केन सम्पर्को न केनचिदपि प्रकारेण सम्भवति, कालस्य तत्त्ववृत्त्या क्रमतयैव पर्यवसानात् । यदुक्तं श्रीप्रत्यभिज्ञायां , “कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा । शीतोष्णे वाथ तलक्ष्यः क्रम एव सतत्त्वतः ॥” 'वेणचापलोपलालनेन' क. ग. पाठः, २. 'का' क. पाठ:.