पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमवरी इति । यथा च श्रीपश्चिमे -6 "पूजा होमः क्रमश्वर्या व्रतं शास्त्रनिषेवणम् । तपो ध्यानं जपः शौचं तत्त्वहीनस्य निष्फलम् ॥” इति । यथा च श्रीगीतानिष्यन्दे- "न पादपतनं भक्तिर्व्यापिनः परमात्मनः । भक्तिर्भावस्वभावानां तदेकीभावभावनम् ॥" इति । यथा च श्रीमत्स्तोत्रावल्यां “न योगो न तपो नार्चा क्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥" इति । तथाच श्रीमहानयपद्धतौ- "परमनिरावरणात्मनि रूपे यो दृढतरः परामर्शः । पूजनमेतदितीत्थं प्रभुणा निरणायि यद्यपि प्रकृतम् ॥” इति । यथा च श्रीपादुकोदये "पूजा च स्वात्मभावेन देशि केन्द्रविमर्शनम्' इति । एतेन 'पूजा विश्वस्य वेद्यस्य चिद्भूमिविश्वान्तिरिति श्रीमहजुविमर्शि- नीस्थित्या "" “पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योग्नि सा पूजा ह्यादरालयः || इत्यादिराम्नायोक्तिरपि व्याख्याता । यतः स्वात्मविलयो नाम स्वविश्रा- न्तिलक्षणे स्वपरामर्शे पर्यवस्यति । यदाहुः “यत्रेन्धनं द्वैतवनं मृत्युरेव महापशुः । अलौकिकेन यज्ञेन तेन नित्यं यजामहे ॥" “कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम्" इत्यादिना स्वात्मदेवतातृतिः पूर्वमागमेष्वनुष्ठेयतयाख्यायते । यथा च श्रीपूर्वे - इति । एतदाशयेनैव हि "द्रवद्रव्यसमायोगात् स्नपनं तस्य जायते । गन्धपुष्पादिगन्धस्य ग्रहणं यजनं स्मृतम् ॥ '१. 'श्र' क. पाठः 'त्रय' ग. पाढ.