पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | शान्ता पाशुपतादीनामर्हतां श्रीश्च तादाम् । श्रद्धा हैरण्यगर्भाणां गायत्री वेदवादिनाम् || अज्ञानतिमिरान्धानां सर्वेषां मोहनी स्मृता ।" इति । इत्थमाशयेन लघुभट्टारकैरप्युक्तं “लक्ष्मी राजकुले जयां रणमुखे क्षेमकरीमध्वनि क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजम्भकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदं तारां च तोयप्लवे ॥" इति । एवमम्बास्तवेऽपि CON a “त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने वलं त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निस्सारमेव निखिलं त्वते यदि स्यात् || " इति । इत्थं मदीये श्रीपरास्तोत्रेऽपि - M "दातॄणां करपल्लवेषु करिणां गण्डेषु पृथ्वीरुहां पुष्पेषु स्तनमण्डलेषु सुशामंसेषु भूमीभुजाम् । कण्ठाग्रेषु च गायतां कवयतां जिह्वासु चेतस्विनां सङ्कल्पेषु च कल्पयन्ति कतिचिद्धन्यास्तवैवोद्यमम् ||" इति । आगमेऽपि - A “सैव काळी महादेवी गीयते लोकवेदयोः । इतिहासेषु तन्त्रेषु सिद्धान्तेषु कुळेषु च ।।" इति । तथा च श्रीभगवद्गीतासु - ANA इति । एवं - ww ग. पाठ:. "यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ||" 1. 'केऽप्युक्तं' क., 'केत्युकं' ख. पाठः. २, 'मेतदखि', ३. ‘पि च सै’