पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । "आसां द्विषट्कदेवीनां वमनग्रासतत्पराम् । देवीं त्रयोदशीं वन्दे तादात्म्यप्रतिपत्तये ।।" इति । एताश्च सृष्टिकाळ्यादिव्यपदेशेन स्तोत्रभट्टारकादावुद्धाट्यन्त इति त्रयोदशसंविधानोपनिषत् ॥ ३९ ॥ अथ सर्वोत्तीर्णी भासामुद्भासयति: भासाए ण विअप्पो फुर फुरन्तेकणिकळसिरीए । जर पडिबिम्बगईए फुरइ परं छोळहाहिआ देवी ॥ ४० ॥ भासायां न विकल्पः स्फुरति स्फुरदेकनिष्कळश्रियाम् । यदि प्रतिविम्बगत्या स्फुरति परं पोडाधिका देवी ॥ इति । भासा नाम सृट्यादिकृत्याक्रान्तविश्ववैचित्र्यव्यवहारगर्भिणी सर्वोत्तीर्णा सर्वानुग्राहिणी च पारमेश्वरी चिच्छक्तिः, या तदीयं स्वातन्त्र्यं स एवेत्यध्यवसीयते । यथोक्तं श्रीपादुकोदये - च "भासा च नाम प्रतिमा महती सर्वगर्भिणी | स्वस्वभावशिवकात्मदेशिकात्मकचिन्मयी ॥ यस्यां हि भित्तिभूतायां मातृमेयात्मकं जगत् । प्रतिबिम्बतया भाति नगरादीव दर्पणे || स्वातन्त्र्यरूपा सा काचिच्चिच्छक्तिः परमेष्ठिनः । तन्मयो भगवान् देवो गुरुगुरुमयी च सा ।।" इति । सा च स्फुरदेकनिष्कळश्रीः स्फुरन्ती स्वान्यविभागशून्य मुल्लसन्ती एका भेदप्रथातिक्रान्ता स्वात्मतादात्म्यशालिनी च भवन्ती निष्कळा सृ- ष्ट्यादिवद्विभागोदेशादिविकल्पविक्षोभमसहमाना श्रीरुद्यदनुरूपैश्वर्यलक्षणा यस्यामिति कृत्वा । तस्यां विकल्पः एवमियमित्यादिरूपा विरुद्धा कल्पना न प्रकाशते । यदि किमपि स्फुरति, तत् षोडशाधिकैव । सा च प्रतिबिम्ब- नीत्यैवेत्यक्षरार्थः । एतदुक्तं भवति - परमेश्वरस्य परमसंवित्स्वातन्त्र्य- स्फारस्फुरत्तास्वरूपायामस्यां भासायां वैश्वात्म्यप्रथापारिशेष्यात् स्वतो न - 2. 'पि चिच्छ' क. ग. पाठः• P