पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतिमलोपता । च तस्य विलापनम् । तदर्थयातिप्रमोषे च तत्र नित्तरङ्गाः सम्प- द्यन्ते । यतः कुम्भादिरेव तेषां कलोलतयोत्पद्यते । विलीयते च परमेश्वरे । पुनरेतत् प्रथापञ्चकं स्वात्मपरामर्शपावनीभूतमित्येतावानेव भेद इति प्रागप्यवोचाम | तत्र च सृष्टौ कलाः प्रथमप्रवृत्त्वौन्दुख्यशालिन्यः । शक्तयो दश । ताश्च योनयस्तत्सिद्धार्थ | तेषां च तत्वदृष्टौ उद्योगादिकलापञ्चका- त्मकत्वं तत्तत्कलावत्तैया तथा तथा कर्तृत्वरूपत्वं च कमात् पर्यवस्यति । ताश्च क्रियाज्ञानेच्छोयोगप्रतिभास्वभावसृष्टिस्थितिसंहारानाख्याभासास्व- रूपतया निष्कृष्यन्ते । ततश्च सृष्ट्यादिपञ्चकृत्यान्तर्गतमखिलमपि वैचि- व्यमेकस्यां सृष्टावेव परिस्फुरतीत्युक्तं भवति । यथोक्तं श्रीक्रमसद्भावे - “तथा व्याप्तमिदं विश्वं त्रैलोक्यं सचराचरन्" इति । एवमन्यत्रापि चक्रे तद्व्यतिरिक्तचक्रस्वभावानुप्रवेशस्यावश्यम्भावि- त्वं केवलं 'प्रधानेन व्यपदेशा भवन्ती' ति नीत्या | तत्तदुद्रिक्तांशोपसङ्ग्रहात् सृष्ट्यादीनां पृथग्व्यवस्था | यथा श्रीक्रमसिडौ ANCH "दोहे व्याप्तं गवि क्षीरं स्तनाभ्यां प्रसृतं यथा । सर्वगा व्यापिनी सूक्ष्मा एकस्मिन् प्रसृता शिवा ॥" इति । अत एव श्रीमहानयप्रकाशे - "येयं तस्य निरौपम्यशरीरा दीप्तयस्तु तोः । नियतग्रहसंस्थानं निधानाय समुत्थिताः ॥ ता एव गदिताः पञ्च योनयः परधामगाः | नियतग्रहसंस्थानकल्पना परिवर्जिताः ॥” इत्यादौ नियतग्रहसंस्थानोयुक्तत्वं तद्विवर्जितत्वं चोच्यते । श्रीक्रमसद्भा- वेऽपि - "श्रृणु मे परमां काळी विद्यां सृष्टिस्वभावगाम्" इत्यादि । एतदुपरिष्टादप्यास्त्रयिष्यते । इत्यमेकैककृत्यविषयेऽपि परमे- श्वरस्य पञ्चकृत्यप्रवृत्त्यौन्मुख्यमस्तीत्युक्तं भवति । यथा श्रीमहानयत्र- काशे. १. 'स्थ त' क. ग. पाठः २. 'ता' ख. पाठः ३. 'न' ग. पाड