पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी पर्यालोच्यमानाः प्रमात्रंशमयः कश्चिदाद्यः स्पन्दः । तदनु तस्यैवोपरिप्रसर- णौन्मुख्यरूपा शक्तिः काचित् । अथ तस्य प्रमाणस्फुरणरूपः कश्चिदि- `न्द्रियमयः परिस्पन्दः । ततश्च वस्तुव्यवस्थापनात्मिका तत्स्फुरत्ता | पश्चात् प्रमेयोल्लासः । प्रमेयवर्गश्च सूक्ष्मेक्षिकया परीक्ष्यमाणो भूतपञ्चकान्तर्भाव- मेवानुभवति । भूतानि चात्र आकाशः पृथिवी वायुः तेज आप इति क्रमादुपास्यन्ते । तत्र च प्रारम्भ एव स्वात्मनश्चिद्रूपतापरामर्शः । तदनु तस्य स्थैर्योत्पादनम् । तदुद्योगरूपस्पन्दानुवृत्तिः । ततः तस्यैवोज्ज्व- लीकरणम् । ततश्च स्वविश्रान्तिलक्षणमाप्यायितत्वं चेति क्रमविवक्षा | एवञ्च प्रमाता प्रमाणं पञ्चविधं च प्रमेयं पीठनिकेतनमित्यर्थो भवति । अन्ये पुनरेतत्पीठश्मशानक्षेत्रेशमेलापयजनभेदात् पञ्चप्रकारतयोपासते । नवात्मकत्वेऽप्यस्य प्रमातृप्रमाणोपगृहीतव्योमादिपञ्चकस्वभावत्वात् प ञ्चवाहचक्रतादात्म्यं न किञ्चिदप्यतिक्रम्यते । यद्वा प्रमाता कश्चित्, तच्छक्तिश्च प्रमारूपा, तदुपकरणं च प्रमाणं, वस्तुव्यवस्थापनात्मिका च तद्विजृम्भा, तत्क्रोडीकार्य पञ्चविधं प्रमेयजातं चेत्यनयोपि भङ्गयौ पन्चप्र- कारतैव प्रत्याय्यते । एवञ्च च “आकठ्योराकन्धरमादोष्णोरा च नाभिसीमान्तम् । षट्कोणं यच्छरीरं संवित्पीठं त्रिकोणयाम्यं तत् || " इति स्थित्या स्वशरीरस्यैव पीठतयोपासनं प्राक् कर्तव्यम् । तदनु वक्ष्यमा- णानामुपचारः कर्तव्य इत्युक्तं भवति । अत्र च गणपतिवटुकादिदेवतानां नामोपादानं तेषां च तत्तदर्थानुगुण्येन निर्वचनं च क्रियमाणं ग्रन्थगौरव- मत्यन्तरहस्योन्मीलनदोषमप्युन्मेषयिष्यतीति संक्षिप्तेनैव पथा प्रस्थीयते । यथा श्रीमहानयप्रकाशे - . “घामोदित्रितयेनैव वक्रमभन्मनाक् । प्रकाश्यते मया सम्यग् वाक्यैरविषमाशयैः ॥” इति । यथा श्रीक्रमसद्भावेऽपि “गोपनीयानि नामानि चोरेभ्यो द्रविणं यथा । गोपनात् पालयन्त्येव मूर्तयस्तु महार्थतः ॥" १. 'त्तिः । तस्यै' क. ख. पाठः २. 'या भ', ३. 'जथापि प' क. ग. पाठ:. ४. 'म्यं ते ॥' ग. पाठः, ५. 'रा' क. पाइः. ६. 'यात्मना।' ख. पाठः.