पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता। न्तस्वीकार्या, सा स्वभावत एकापि सती भयशोकहर्षाद्यवस्थावैचित्र्या- दम्लतिक्तमधुरादिप्रायानेकरसविशेषोपश्लेषिणी वीरस्य परभैरवस्य वीरा- याच स्वातन्त्र्यमय्यास्तत्प्रधानशक्तेः वीराणां योनितत्सिद्धादिरूपाणां भैरवमिथुनानां च पीयते स्वात्मसात्कियत इति व्युत्पन्नानां श्रीमच्च- तुस्त्रोतोगोप्यमानानां वस्तूनां विश्वविलासासवोपलक्षितानां द्रव्याणां प्रकृष्टतया पूजाङ्गत्वेनोपयुज्यते । ततश्च यानि तानि वेद्यामृतमयानि कुळद्रव्याणि तान्येव पूजासाधनानीत्यर्थः । तानि च स्वचित्तात्मनि च as ग्रहणयुक्त्या कर्योचिदर्पणीयानि | चित्तस्य चषकत्वं च तत्र तत्र बहुप्रवाहं प्रसर्पतां वेद्यवस्तूनां स्वात्मभैरवस्यैकयैव हेलया तक्रहणसौकयों- पायत्वात् । विश्ववर्तिनो हि भावा बहिर्भिन्नप्रकारं स्फुरन्तस्तत्तदिन्द्रिय- परिस्पन्दोपगृह्यमाणस्वभावाः क्षणं चित्ते विश्रम्य पश्चात् तत्प्रणाडिकया भैरवात्मन्यनुप्रविशन्तीत्यतिसुभगेयं सरणिः | यदुक्तं श्रीमहानयप्रकाशे- "भावा वृत्तिषु ताश्चिते चित्तं संविदि सा परे । व्योम्न्यस्तंगमितो यत्र क्रम उल्लङ्घनात्मकः ॥" ८५ इति । अथ च तानि वस्तूनि परमेश्वरं प्रति स्वात्मतया यो विमर्शः प्रत्य- भिज्ञानात्मा परामर्शः, स एव पुष्पं, स्वभावपोषकत्वात् श्रीगुरुरूपत्वाच्च । तेन मन्त्रशक्त्यात्मना सुरभीकर्तव्यानि । अन्यथा पर्युषितादाविव तत्र शास्त्रार्थभङ्गप्रसङ्गात् । एतदुक्तं भवति – पूर्वं तावत् पीठतया देहमभ्य- र्च्य तन्मध्ये हृदयव्योमरूपे स्वात्मरूपमहाप्रकाशलक्षणं परमेश्वरमनुस- न्धाय, तमभितः प्रसरन्तीरिन्द्रियशक्तीश्च विचिन्त्य, तदनु सर्वान्तःकरण- समष्टिलक्षणे खचित्ते विश्ववेद्यविलासलक्षणमर्थ्यद्रव्यमापूर्य, तच्च पारमेश्वर- परामर्शमय्या तन्त्रशक्त्या संस्कृत्य, तेनैव कुळामृतेन निजावरणदेवता- परिमण्डलितोऽयं परमेश्वरः पूजनीय इति । अयं च संकोचविकासयोगा- देकारमारभ्यास चारपर्यन्तमागमेष्वचनीयतया आम्नायते । यदुक्तं श्री- तन्त्रालोके - - “एकवीरो यामळोत्थस्त्रिशक्ति चतुरात्मकः । पञ्चमूर्तिः षडात्मायं सप्ताष्टकविभूषितः ।। १. 'लासवासोप' ख. ग. पाठ:. २. 'कृतित', ३० 'के गण' क. पाठः, ४. 'दा' ग. पाठः, ५. 'द' ख. पाठः,