पृष्ठम्:महाभास्करीयम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

eu चन्द्रभानुविवर' पदाधिक स्यात्तदा क्रमगुणेन युक्तया ॥ ६ ॥ त्रिज्या सितविधिविधीयते पौर्णमास्यपरतोऽसितं तथा । सूर्यचन्द्रविवरांशजीवया चोत्क्रमक्रमवशात्सितं विदुः ॥ ७ ॥ चन्द्रमोपमविकाष्ठयोर्युति- स्तुल्यगोलभवयोरतोऽन्यथा । काष्ठयोविवरतोऽमों गुण- स्तेन चन्द्रचरनाडिकाविधिः ॥ ८ ॥ भानुचन्द्रविवरासुभिः सदा ६ शङ्कुरुक्तविधिना विधीयते । अक्षचापगुणसंगुणं हरे- ल्लम्बकेन शशिकीलकं स्फुटम् ।। ९ ।। कीलकाग्रगुण आप्यते ततो नित्यदक्षिणगतोऽस्तसूत्रतः । गोलखण्डगुणितो' विभज्यते लम्बकेन शशिनोऽपमः स्फुट: " ॥१०॥ दक्षिणोत्तर दिशोनिशाकृतो" लभ्यतेऽग्रगुणसंज्ञितः" सदा । तुल्यकाष्ठगतयोस्तयोर्वृति" शुद्धिमन्यभवयोस्तयोविदुः" ॥११॥ भास्कराग्रगुण केन तस्य तु व्यत्ययेन युतिशोधने कृते । · 'भानुचन्द्रवि ° C. वदाधिकं A, B. युक्त्या B. सतोसितं A; पूर्वमानवरतोसितं B. " चन्द्रमाबदवि ° A, B; योविवरजापरो A, B; काष्ठयोविवरतोऽवमो C. — In B, been interchanged. ' गोलखण्डगुणिते C. शशिनोऽवमस्फुटा C. १९ °कृतो. A, B. " लभ्यते ग्रहण संज्ञित: C. C. ४ शुद्धि रग्रहणयोरतोऽन्यथा C. [ महाभास्करीये ४ त्रज्यया B. पूर्वमानव चन्द्रमोऽवम° C. ५ काष्ठ- 8 (ii) and 9 (i) have १० शशिनोपमा स्फुट: A, B; १२° युतिः A, B,