पृष्ठम्:महाभास्करीयम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः स्वेष्टदेशपलजीवया हतां क्षिप्तिमिष्टशशिजां समाहरेत् । लम्बकेन यदवाप्तमुत्तरे शोधयेदुदयगे निशाकरे ॥ १ ॥ अस्तगे धनमुशन्ति तद्विदो दक्षिणे विधिरयं' विपर्ययात् । वर्जितत्रिभवस्य शीतगो- रुत्क्रमापम विसंहति हरेत् ॥ २ ॥ व्यासवर्ग निचयेन शोधये-- च्चन्द्रतोऽयनविमण्डलाशयो: तुल्ययोर्धनमुशन्ति तद्विदो व्यत्यये शशिनि तत्फलं सदा ॥ ३ ॥ दृश्यचन्द्र इति कथ्यते बुधै- १० रेवमाकलितचारसञ्चयः । भास्करेन्दुविवरांशकोद्भव- प्राणराशिघटिकाद्वये" शशी ॥ ४ ॥ भास्करेऽस्तगिरिमूर्घगेऽम्बरे । चन्द्रबिम्बममिहत्व भाजयेत् ॥ ५ ॥ दृश्यतेऽमलनिरभ्रतारके चन्द्रभानुविवरोकमज्यया षण्णगाष्टरससंख्यया" सितं नित्यमेव गणकाः प्रजानते । २ १ " शिप्तिमिष्टशशिजां C. हेरेपुन: A, B. ता रवे: A, B. *विपर्ययः A,B. ६ रुत्क्रमावमविसंहति A; रुत्क्रमाम संहति C. १• °मालिखित ' A, B. १९ भास्क - १२ षण्णवाष्ट° A, B. १* प्रजायते " वर्जितं त्रिभुवनस्य A, B, C. " च्चन्द्र मोऽय° C. ८ व्यत्ययेन B. ९ तत्पलं A. रेन्दुविवरांशकोद्भवः प्राणराशिघटिकाद्वयैः A, B. A, B.