पृष्ठम्:महाभास्करीयम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ [ महाभास्करीये भिन्नाशयोस्तयोः केन्द्रात् पश्चिमेन प्रसार्यते । तन्नत्यनुदिशं सूत्रं ततो मत्स्येन नीयते ॥५५॥ बाह्यमण्डलतः केन्द्रमानयेत्तद्विचक्षणः' । केन्द्रात्तदनुसारेण नतिसूत्रं प्रसार्यते ।।५६।। मध्यबिन्दुस्तस्यद्वन्दू तौ' स्पर्शमोक्षयोः । दक्षिणस्यां नतौ भागे याम्ये सौम्ये विपर्ययः ।। ५७।। विधिग्रहणमध्यस्य भानोरिन्दोविपर्ययात्' । आलिखेत्तद्ग्रहे व्यक्तं ग्रासमध्यान्तसम्भवम् ॥ ५८ ॥ मध्यबिन्दुशिरोन्यस्तग्राहकार्धवपुर्धृता । ì खण्डयेत् कर्कटेनाशु निर्दिष्टस्पष्टमानतः ॥ ५९॥ ग्राह्यस्य खण्डितं यावच्छेद्यके लिखितं च यत् ग्रहमध्ये तथा सर्वं विस्पष्टमुपलक्ष्यते ||६०|| न्यस्तबिन्दुत्र्यप्रापि" मीनाभ्यां वृत्तमालिखेत् । ग्राहकस्य भवेत्पन्थाः तत्रेष्टग्रासकल्पना ||६१॥ इष्टकाल विहीनेन" स्थित्यर्धेन हृतं" हरेत् । सूर्येन्द्वोर्भुक्तिविश्लेषं षष्ट्या लब्धस्य " वर्गितम् ||६२।। प्रक्षिप्यावन तेर्वर्गे यन्मूलं रविसोमयोः । इष्टग्रासशलाका स्यात् तच्छेषो" ग्रास इष्टजः ॥६३|| सुश्लक्ष्णा वैणवी श्लाका" केन्द्रात्तिर्यक् प्रसार्यते । तस्याग्रेण तथा पन्थाः प्राप्यते" ग्राहकस्य य: " ॥६४॥ तत्र * ग्राहकमानेन खंडयेद् ग्राह्यबिम्बकम् | तावदेव तथाग्रस्तं" दृश्यते ग्राह्यमण्डलम् ||६५|| 1 १ केन्द्रमानीयेत्तद्विचक्षण: A. २ मध्यबिन्दु ° C. स्याबिन्दुस्तत् A, B. यात् A, B. " भानोरिन्दोश्च पर्ययात् A, B. ६ सम्भव: C. • ° पुर्युता C. ९ १२ मानता A, B. ग्राहास्य खण्डिता यावच्छेद्यतेऽथ यत् A; ग्राह्यस्य यावच्छेद्यतेऽथ यत् B. १० सर्वा A, B. युक्तेन A, B. " हतां A, B; नतं C. " वैर्णाविशत्कात् A, B; १४ १५ स्याच्छेषो B; "न्यस्तं बिन्दुत्र्यप्राप्ति A, B. लम्बस्य C. वैणवी शलाका C. यत्र A, B. C. २० A, B. १९ च A, B. मण्डले A, B. १७ यथाग्रेण C . यथावक्रं C. ६१ ● विपयं- ८ °स्फुट खण्डिता 2 इष्टहीनेन न्धात्तच्छेषं १८ प्रोच्यते ग्राह्य- २२