पृष्ठम्:महाभास्करीयम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः ] भुजाकोटिफले स्यातां ताभ्यां' कर्णश्च पूर्ववत् । भूयः पूर्वफलाभ्यस्ते कर्णे त्रिज्याविभाजिते ॥११॥ एवं पुनः पुनः कुर्यात्कर्णः पूर्वोतकर्मणा । यावत्तुल्यो भवेत्कर्णः पूर्वोक्तविधिनाऽमुना' ॥१२॥ विष्कम्भार्धहता भुक्तिः सूर्याचन्द्रमसोः सदा । स्वाविशेषेण कर्णेन स्फुटभुक्तिरवाप्यते ||१३|| अन्त्यजीवाऽथवा भुक्त्या गुणिता धनुषा हृता । स्वपरिध्याहतेऽशीत्या लब्धे हीनाधिके स्फुटा' ||१४|| अन्त्यजीवाधनुःखण्डं केन्द्रभोगाद्विशोधयेत् । तद्विशोध्य मखेश्शेष पात्यतेऽविषमे' ततः ॥१५॥ उच्चभुक्तिविहीनाया भुक्तेः' शीतांशुमालिनः । उत्क्रमज्या क्रमे ग्राह्या क्रमज्या चोत्क्रमस्थिते " ॥१६॥ आद्यन्तयोः फलं युक्त्वा " गुणयोश्चानुपाततः । तत्फलेन” विहीनाढ्या भुक्तिः स्फुटतरा हि सा ॥१७॥ ह्यस्तनाद्यतनयोर्यो विश्लेषोऽतीतभोगकः” । श्वस्तनाद्यतनयोश्च भावी भोग : " प्रकीर्तितः ॥ १८॥ कोट्यां पदवशाद्धित्वा युक्त्वा वाऽन्त्यफलं पुनः । तद्वर्गबाहुवर्गस्य योगात्कर्णः पदं " भवेत् ॥ १९ ॥ कर्णेनान्त्यफलं हत्वा विष्कम्भार्धेन लभ्यते । - पूर्वकोट्यां धनर्णं " स्याद्यावत् कर्ण: " समो भवेत् ॥ २०॥ भुजज्याभिहता त्रिज्या " कर्णेनाप्तधनुः क्रमात् । केन्द्रात्पदविभागेन घनं स्वोच्चे प्रकल्पयेत् ॥ २१॥ १ स्यातामाभ्यां C.

  • Missing from C.

७ द्वशोधयेत् A, B. ' तद्विशुद्धमधः शेषं A, B; तद्विशोध्यमखेश्शेष: C. A, B, C. ' भक्ते A, B. ९० चेत्क्रमे° A, B. ११ °विहीनाप्ता A, B. तीतभोगतः B. १३ २ ° कर्ण A, B. ३ यावत्तुल्या भवेत्संख्या कर्णस्य विधिनामुना C. "स्त्रपरिध्याहताशीत्या लब्धा हीनाधिका स्फुटा C. " केन्द्रभागा- ‘पात्यते विषमे 'युक्त्या C. १२ तत्फलेह° C; ह्यस्तनाद्यतनयोविशेषोऽतीतभोगत: A; ह्यस्तनाद्यतनयोपिशेषो- १४ भाविभोग: A, B. पूर्वकोट्या धनर्णं A, B; पूर्वकोट्यायनर्णं C. भिहता त्रिज्या B; भुजज्याहतां त्रिज्यां C. तद्वर्गबाहुवर्गस्य यः कर्णः १७ स्याद्यावान्कर्ण: A, B. १५ २३ १८ पदं C. भुजाज्या-