पृष्ठम्:महाभास्करीयम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ] रूपेण वा योज्य विधिविचिन्त्यः' सर्वं समानं खलु लक्षणेन ॥५१॥ योगेषु तेषां भगणादियोग- विशेषितैर्वापि तथा विशेषे । अन्योन्यशेषादपि चिन्तनीय- मिष्टग्रहस्पष्टगणैविधानम् ॥५२॥ इति महाभास्करीये प्रथमोऽध्यायः । 'योन्यविधिविचिन्त्य A, B. विशेष: C. १