पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
मयमते

सार्धाधेष्वंशकांशैर्गुणशशिशिवचन्द्रद्विकैकेन जन्म-
क्षुद्रं पद्म धृगज़ कुमुदमुपरि पझं तथालिङ्गमूध्वें ।
आलिङ्गान्तः प्रतिवजनमथ मतिमान् योजयेत् त्रिःषडश
तुङ्गे देवेश्वराणामिदमुदितमगारेऽनघं पद्मबन्धम् ॥ ३४ ॥
ये कैकांशैः शरांशैर्युगशशिशिवदृक्चन्द्रशैवाश्विनीभि-
भीगेनोपानकैनं तदुपरि च तथा कम्पप्रं च कुम्भम् ।
पद्म पठं च कण्ठं तदुपरि च तथा कम्पपद्मं च पट्टी-
पटं तद्दप्रबन्धं तदपि च सहितं सद्विकैर्विशदंशैः ॥ ३५ ॥
तदेव वृत्तं कुमुदं तु वाजने कपोतयुक्तं हि कपोतबन्धकम् ।
तदेव वेदैः प्रतिवाजनं प्रतिलिकाश्रयुक्तं प्रतिबन्धमुच्यते ।।
एकट्येकाग्निभागैः शशियुगलशिवयेकचन्द्रेशद्दग्भि-
श्चन्द्रैकैकाक्षिचन्द्रैः खुरकमलमथो कम्पकण्ठं च कम्पम् ।
पद्म पट्टाजनिम्नं कमलमुपरि कुम्भं दले निन्नमन्ताद्-
;या स्याचोर्वे प्रतिवजनमथ कलशाख्येन भागात्रिरप्टौ ॥
एतानि भेदैस्तु चतुर्दशैव ओपनि तज्ज्ञेतु मसूरकाणि ।।
सर्वाणि नास्यघ्रियुतानि युक्त्या दृढीकृताङ्गानि मयोदितानि ॥
भागेनार्धत्रिपदाघ्रिभरथ युगलाध्यर्धचन्द्रार्धपादै-
भत्रैवृद्धिश्च हानिर्दृढतरमतिनी योजितव्या बलार्थम् ।
शोभार्थ भागमङ्गप्रतिवरसमनीचाल्पहयें तलाना-
मेवं प्रोक्तं यमीन्द्रेरविकलर्मतिभिस्तन्त्रविद्भिः पुराणैः ॥


 १. न्द्रद्वक', २. “धनं प', ३. 'काजं त', ४, ‘प्रत्यकु' क, पाठः, 87