पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
द्वादशोऽध्यायः ।

तदूर्ध्व तस्य मध्ये तु पद्मकन्दं न्यसेत् पुनः ।।
पूर्वे चोत्पलकन्दं च दक्षिणे कौमुदं क्षिपेत् ॥ ६ ॥
सौगन्धि पश्चिमे विद्यात् काकलोहेमुदग्दिशि ।
धान्यान्यष्टौ तद्ध्वं तु शालेब्रुहिश्च कोद्रवः ॥ ७ ॥
कङ्क मुद्रं च माधं च कुलत्थं च तिलं तथा ।
प्रदक्षिण्येन शाल्यादीनीशानादिषु विन्यसेत् ॥ ८ ॥
तैस्योपरि निधातव्यं मजूष ताम्रनिर्मितम् ।
त्रिचतुर्मात्रविस्ताराद् दियङ्गुलविवर्धनात् ॥ ९॥
६ञ्चषविंशमात्रान्तं मानं द्वादश भाजने ।
समोच्चं वाष्टषट्पञ्चभौगोनं वा तदुच्छूयम् ॥ १० ॥
एकादिद्वादशान्तानां हेभ्यणामुदितं क्रमाएँ।
गृहीतोश्चत्रिभागैकं पादालम्विविधानकम् ॥ ११ ॥
तत्तभ्यधिविष्कम्भसमं वाष्टांशहीनकम् ।
त्रिपादं वा विशालं तत् फेलायाः प्रागिवोच्छूयर्मं ॥ १२॥
त्रिवर्गमण्डपाकारं वृत्तं वा चतुरश्रकम् ।।
पञ्चविंशतिकोष्ठं वा नबोकमेव वा ॥ १३ ॥
फेलोचार्धत्रिभागै कोठभित्त्युच्छयं भवेत् ।।
तहित्तिघनतां कुर्याद् यहिंत्रिचतुष्टयैः ॥ १४ ॥
उपपीठपदे देवाः पञ्चविंशति सम्मतः ।
श्वभ्रोध्र्वभूतलं सर्व गन्धैः पुष्पैश्च दीपकैः ॥ १५ ॥


 १. “बै ख, पाठः, २. श्य' क. पाठः, ३, ‘धान्योप', ४, “वि- स्तारं पञ्चषड्विंशदङ्गलान्तं हि भा', '५. “मानं', ६. ‘त् । त', ७. ‘च्छूि- तम्', ८. “म् ॥ गृहीतोचत्रिभागैकं पादालबिविधानकम् । त्रि' ख. पाठः. ९. ‘तम् ॥' के. पाठः, १०, ‘न्ध' खे. पाठः. 68