पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
एकादशोऽध्यायः ।

श्रेष्ठमध्यकनिष्ठं स्थादेवं मध्यक्रमेषु च । ।
नवपङ्किकरात् पञ्चषट्पञ्चाशत्करान्तकम् ।। १६ ॥
हिडिहस्तविकृया तु चतुर्विंशतिसंख्यया ।
पञ्चादिहादशान्तानां हम्र्याणां विपुलं *मात् ॥ १७॥
सप्तानवभूमानां धाम्नामुक्तप्रमाणतः
युञ्ज्याद् द्वादशभूम्यन्तं विमानं मानविहरः ॥ १८ ॥
दिःषत्रयोदशैक्ष्मन्तषोडशक्ष्मं यथाक्रमम् ।
षट्षट्षट्सप्तपञ्चाशद्धस्तव्यासैः शिवोदितम् ॥ १९ ॥
विस्तरं स्तम्भता बाह्य जन्मात् स्थूप्यन्तमुन्नतम् ।
{{block center|{{bold|<poem>केचिदाशखरान्तं तु अवदान्त तर्दैन्नतम् ॥ २० ॥
महतोमुच्छुयो हस्तैरुदेशः समुदाहृतः ।
तत्तड्यासे तु सप्तांशे निर्देशान्वं त्रियंशकैः ॥ २१ ॥
विस्तारष्टिगुणोत्सेधं युक्त्याल्पेषु प्रयोजयेत् ।
देवानां सार्वभौमानामाद्वादशतलं विदुः॥ २२ ॥
रक्षगन्धर्वयक्षाणामेकादशतलं मतम् ।।
विप्राणां नवभौमं स्याद् दशभै।ममथापि वा ।। २३ ।।
युवराजस्य राज्ञश्च पञ्चमस्यैव सप्तभूः।
तदर्घकादशतलं पण्णां वै चक्रवर्तिनाम् ॥ २४ ॥
त्रिभूमं च चतुर्भूमं वणिजां शूद्रजन्मनाम् ।
राज्ञां पञ्चतलं वापि मतं पट्टभृतां तु तत् ॥ २५ ॥


 १. 'वा', २. मतम् ।।, ३. दशहस्तादित्रित्रिहस्तविवर्धनात् । षट्- सप्ताशीतिहस्तान्तमुत्सेधं पूर्ववन्नयेत् । श्रेष्ठमध्यकनिष्ठानि प्रोक्तान्यपक्रमे कमात् । सप्ताष्टनव, ३. ‘वद्रम् ।। ५. •शाक्षं च षोडशत्रयथाज्ञम् ख. पाठः. ६. 'रस्त' के. पाठः, ७. दुत्तमभ्', ८. 'पेतं यु' ख. पाठः, ९, ‘भौ', १०. ‘’ क. पाठः. 66