पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
मयमते

चतुरश्रमायताश्रं वृत्तं वृत्तायतं च पुनः ।
स्याद् गोलवृत्तमेषां वप्रकारास्तु पञ्चैव ॥ १३ ॥
पङ्कयष्टसप्तपञ्चकचतुरंशैस्तत् कृते विपुले ।
मुनिरसशरयुगशिखिभिर्भागैर्वप्रावधिः प्रोक्तः ॥ १४ ॥
द्वित्रिचतुर्हस्तं स्याद् विपुलं सालस्य तुङ्गे तु ।
सप्तर्दशैकादशभिर्हस्तैरग्रं व्यंशोनम् ॥ १५ ॥
परितः परिखा बाह्येऽबाह्ये देवालयादीनि ।
पेचकभागाद्यासभागान्तं चण्डितं प्रोक्तम् ॥ १६ ॥
मूत्रादीन्यथ विषमस्थानानि च वर्जयेन्मातिमान् ।
प्रागुदगग्रं मार्ग तत्र यथेष्टं न्यसेद् विधिना ।। १७ ।।
दण्डादिसप्तदडं यावद् दण्डार्धवृत्या तु ।
मार्गविशालाश्चैते त्रयोदशभेदाः समुद्दिष्टाः ॥ १८ ॥
राष्ट्रस्य मध्यभागे सज्जनबहुले नदीसमीपे च ।।
नगरं केवलमथवा राजगृहोपेतराजधानी वा ॥ १९ ॥
दिक्षु चतुर्दारयुतं गोपुरयुक्तं तु सालाढ्यम् ।
क्रयविक्रयकैयुक्तं सर्वजनावाससङ्कीर्णम् ॥ २० ।।
सर्वसुरालयसहितं नगरमिदं केवलं प्रोक्तम् ।।
प्रत्यगुदग्दिशि गहन परितः साला बहिः सपांसुचया ॥


 १. प्राः कथितास्तु', २. ‘तं' क. पाठः. ३. 'नवैका', ४. ‘नका- न्तं', ५. ‘नि व’ ख. पाठः, ६. 'डान्तं या' क. पाठः, ७. 'गइनयुता', ८. 'हिस्तु पांसुयुती ॥' ख, पाठः. 55