पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
मयमते

सुरक्षं तु यथागर्भ स्थपतिः स्थापयेत् स्थिरम् ।
अत्रानुक्तं तु तत् सर्वं द्रष्टव्यं गर्भलक्षणे ॥ १२८ ॥
एवं प्रोक्ता भूमितिर्देवतानां
वर्णानां चाप्यत्र जात्यन्तराणाम् ।
ग्रामादीनां मानविन्यासमार्ग
सालङ्कारं चारु संक्षिप्य तन्त्रातॆ ॥ १२९॥
(सक्ता ? दद्या)न्नृपः स्थपतिकादिचतुष्टयेभ्यो
मानादिकमनिपुणभ्य इडां च गां च ।
नित्यं यथा जगति वित्तमनेकवस्तू-
न्याचन्द्रतारमधिवासभुवं मुदा सः ॥ १३० ॥

इति मयमते वस्तुशास्त्रे ग्रामविन्यासो नाम

नवमोऽध्यायः ।।

अथ दशमोऽध्यायः ।।

नगरादीनां मानं विन्यासं च क्रमादहं वक्ष्ये ।
आद्यं धनुषां त्रिशतं तस्माच्छतदण्डवर्धनादुपरि ॥ १ ॥साष्टकसप्ततिभेदाश्चाष्टसहस्रान्तकं यावत् ।
नगराणां विपुलं हि प्रोक्तं पूर्वोक्तमानेन ॥ २ ॥
शतदण्डादिदेश त्रिःसप्तत्रिशतदण्डान्तम् ।।
क्षुद्राणामिदमुदितं नगराणामेव सर्वेषाम् ॥ ३ ॥


 १. 'क्ष्य', २. ‘क्रमात् ।। अ', ३. ‘त् ।। इति ग्रामवि', ४. शत’ ख. पाठः.