पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशोऽध्यायः । उद्धृष्टया स कृते वह्नि(?)युक्त्या चिह्न परीक्ष्य यत्नेन । शुभतरमकं दृष्ट्वा चारम्भेल्लक्षणोद्धरणम् ॥ १०२३ ॥ प्रासादस्य समीपे मण्डपके चित्रवस्त्रशोभाट्ये । शाल्यादिभिरपि युक्ते तण्डुलके स्थण्डिले रम्ये ।। १०३३॥ तल्पोपरि सितवस्त्रप्रस्तरशयने न्यसेल्लिङ्गम् । आचार्यः स्थपतिश्चाहतवस्त्रैर्हेमपुष्पाद्यैः ।। १०४३ ॥ पञ्चाङ्गभूषणैरप्यल्पातिशोभैरलंकृत्य (?)।। सितपुष्पालेपनसोष्णीषाद्यैः शोभनं कुर्यात् ॥ १०५३ ।। नेत्रं नेत्रमनुस्मरदजसूत्रं पार्श्वसूत्रं च । हाटकनिर्मितसूच्या आचार्यः संलिखेद् रेखाम् ॥१०६ ॥ पश्चाहेममयेनैवारभ्यास्त्रेण च स्थपतिः । पुनरपि लघुतरशस्त्रैर्लघुहस्तैराज्यदुग्धमधुसहितम् ।। सम्यग् रेखा लिखिता निझरकमयं यथाशोभम् । सितवस्त्रे प्रच्छाद्याखिलधान्यान् गाबीजं वत्सदम् (?)॥ दर्शयितव्या कन्या युक्त्या शेषं नयेन्मतिमान् । प्रथमे नागरलिङ्गे षोडशभागीकृते च समे ॥ १०९॥ षड्भूतवेदभागं त्यक्त्वोा कन्यसाधुदयम् । एवं त्रिषु चोत्सेधं बुद्ध्वोज़ व्यंशकात्तु सर्वेषाम्॥११०३।। विष्ण्वंशाभिमुखे द्वे सूत्रे संलेखयेत् पार्थे । पृष्ठे तयोर्युतिः स्याद्धीने वेदाग्निपाशेषु ॥ १११३ ॥ मध्ये भूतवनानलपाशेषु युतिस्तयोः पृष्ठे । श्रेष्ठे षड्भूतवनानलपाशेपूदिता तु युतिः ।। ११२३ ।। 298