पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ यात्रिंशोऽध्यायः। प्रशस्तपक्षनक्षत्रे मुहूर्ते करणान्विते । गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥ २० ॥ अथवा शुद्धदेशे तु भूमग्नोपलसंयुतम्। . ऐन्याशायां तु सौम्यायामैशान्यां वा विशेषतः ॥२१॥ निमित्तैः शकुनोग्यैः सह मङ्गलशब्दकैः । स्थापकः स्थपतिः कर्ता कृतकौतुकमङ्गलः ॥ २२ ॥ स्थापकः स्थपतिश्चैव सितवस्त्रपरिच्छदौ । श्वेतगन्धानुलेपौ तौ सितवस्त्रोत्तरीयको ॥ २३ ॥ सितपुष्पशिरोयुक्तौ प्राप्तपञ्चाङ्गभूषणो। गन्धैः पुष्पैश्च धूपैश्च मांसेन रुधिरेण च ॥ २४ ॥ पायसोदनमत्स्यैश्च भक्ष्यैश्चापि पृथग्विधैः । अर्चयेदीप्सितान् वृक्षानुपलान् वनदेवताः ॥ २५ ॥ भूतक्रूरबलिं दत्त्वा कर्मयोग्यां वरेच्छिलाम् । स्थपतिर्वरवेषाढ्यो मन्त्रयेत् प्राङ्मुखो वरः ॥ २६ ॥ अयं मन्त्रः -- ॐ । अपक्रामन्तु भूतानि देवता सगुह्यकाः । युष्मभ्यं तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ २७ ॥ कर्मैतत् साधयिष्यामि क्रियतां वस्तुपर्ययः । एवमुक्त्वा नमस्कृत्य शिलाश्छेत्तुं समारभेत् ॥ २८ ॥ तत्रैव स्थापको युक्त्या जुहुयात् तदुदग्दिशि । हेमसूच्यष्टिलाभ्यां तु शोधयेत् प्रथमं पुनः ॥ २९ ॥ 290