पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । तहहिरावृतभागे यत्र स्वभवनानि तत्र वनितानाम् ॥ अपरे चारामयुतं वासकीडान्वितं तु तत् सजलम् । प्रत्यगुदग्दिशि कोणे सर्वस्त्रीणान्विता(?) सभावासम् ।। अत्रानुक्तं सर्व पूर्ववदिष्टं बहिस्त्वयस्वबहिः(?) । . एतत् पाकमुदितं राज्ञामावासकं मुनिभिः ॥१०९ ॥ गृहीतविपुलायामे स्थानीयांशे तु मध्यमम् । सकले ब्रह्मणः पीठं वेदिकान्तं तु मण्ट पम् ॥ ११० ॥ दक्षिणे चोत्तरे चैव राजदेवीगृहं भवेत् । पश्चिमे नृपतीशस्य मन्दिरं बहुभूमिकम् ॥ १११ ॥ प्राच्यां दिश्यङ्गणं मध्ये द्वारशोभादिमण्डितम् । द्वारस्य पश्चिमे प्राध्यादभिषेकालयं भवेत् ॥ ११२॥ एतत्पीठपदे न्यासं तस्मिन् सालं तु पूर्ववत् । उपपीठपदे तस्माद् बाह्ये पूर्वादिपु क्रमात् ॥ ११३ ॥ जयन्ते जानुभागे च भृशमागेऽङ्गणं भवेत् । तन्मध्ये द्वारहवें स्यात् त्रितलादितलान्वितम् ॥ ११४ ॥ अन्नं महानसे कुर्याद् द्वितले मूलकोजकम् । तस्मिन् पादांशमाश्रित्य हारप्पासादयोगिकम् ।। ११५ ।। यमे भृङ्गे नृपे चैव पित्रंशे योषितां गृहम् । शुभगे नृत्तशाला स्याद् वारुणे नृपमन्दिरम् ॥ ११६ ॥ शोषे चान्तःपुरं बायो वापीक्रीडासमन्वितम् । मुख्ये वासं महिष्यास्तु शाला वा मालिका भवेत् ॥ सोमभागे तुलाभारं हेमगर्भ तु तत्परे । 256