पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३९. एकोनत्रिंशोऽध्यायः। मिश्रितान्तरवर्णानां संपदैश्वर्यभोगिनाम् ॥ ८५॥ रुचकादिनिवासांश्च युक्त्या तत्र प्रयोजयेत् । अनुक्तं सर्वमत्रैव युक्त्या तद् योजयेत् सुधीः ॥ ८६ ॥ सामान्येनोदिता राज्ञां राजधानी तु पण्डितैः । विशेषेण नरेन्द्राणां वक्ष्ये वेश्म सनातनम् ॥ ८७ ॥ प्राकारो विपुलो दण्डपरिखा द्वित्रिदण्डकैः। वृत्तमार्गश्चतुर्दण्डैशिद्दण्डैर्गहावलिः ॥ ८८ ॥ वेश्यालीलावृतो मार्गस्त्रिचतुर्दण्डमानतः। वप्रमार्गस्त्रिदण्डं स्यात् प्राकारं पञ्चहस्तकम् ।। ८९ ॥ तस्यापि परिधा प्रोक्ता चतुर्दण्डैकविस्तृता । परिघापरितो मार्गाश्चाष्टयष्टिविशालकाः ॥ ९० ॥ ततोऽष्टचत्वारिंशहिर्विश्वापालिरधावृता।। तहहिः परितो मार्गाः षट्सप्ततनुरादिकम् ॥ ९१ ॥ चतुर्दण्डं ततो विप्रप्राकारं सप्तहस्तकम् । दण्डेनैकेन विधृतं नागपूरितबन्धनम् ॥९२॥ अष्टदण्डादिसूर्यान्तं परिघाविपुलं भवेत् । बाह्याभ्यन्तरमार्ग तु प्राकारविपुलं तथा ॥ ९३ ॥ तद्वहिर्दशदण्डेन सीमा सर्वजनालया। प्राकारं वा सवासं च परिघाश्च समीरिताः॥ ९४ ॥ वप्रः प्राकारमित्येवं वास्तुविद्भिः प्रशंसितम् । पञ्चावरणकं शस्तावरुणा हिचतुष्टयैः ।। ९५ ॥ अन्तःपरिवृतं युक्तियुक्तीतीक्ष्येनिवेशयेत् (2)। 254