पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
षड्विंशोऽध्यायः।।।।

पूर्ववद् भद्रसंयुक्तमलङ्कारादि पूर्ववत् ।
द्विःषडशे(श ? ऽथ) मन्वंशे षोडशाशे यथेष्टतः ॥ १७९ ॥
अङ्गणं च बहिर्वारं पृथुवारमलिन्द्रकम् ।
शालाव्यासं द्विभागेन सर्वतः परिकल्पयेत् ॥ १८० ॥
द्वारं च स्तम्भकुड्यं च भद्रं युक्त्या प्रयोजयेत् ।।
यथायुक्ति यथाशोभं तथा हाङ्गसंयुतम् ॥ १८१ ॥
शालाकारं सभाकारं हाङ्गं वाथ शीर्षकम् ।
एतत् स्वस्तिकमित्युक्तमनुक्तं चात्र पूर्ववत् ॥ १८२ ॥
निष्पष्टाः कोटिसंयुक्ताः कर्णे सोपानसंयुताः।
रुचिकाख्या विचित्राङ्गा नोदग्द्वाराः प्रकीर्तिताः ॥ १८३ ।।
पाषण्डिनां द्विजादीनां सुराणां वासयोग्यकाः ।
चतुर्णामुदितं राज्ञां सर्वमुर्वीदिवौकसाम् ॥ १८४ ॥
वैश्यानामुदितं सर्व शूद्राणां सम्मतं बुधैः ।। १८४३ ॥
 उक्तव्यासेनान्विता दीर्घहीना
  वेदाश्राभास्ताः सुराणां द्विजानाम् ।
 दानादीनां सर्वपाषण्डिकानां
  चातुश्शालाः संमताः सद्भिरेव ॥ १८५२ ।। . .
 ए(ते ? तद्) वदन्ति मुनयो विपुले नवांशे
  वस्वंशके मुनिपदे रसभागिके तु ।
 यंशं गृहस्य विपुलं त्वथ पञ्चभागे
  शालाविशालमिह भागमितिक्रमेण ।। १८६३ ।।