पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९९
षड्विंशोऽध्यायः।।।।

अष्टभागाधिकं व्यासादाभासं स्यात् तदायतम् ।
षडंशेन विशाले तु नेष्टमाभासदैय॑कम् ॥ ७२ ॥
सर्वतोभद्रविन्यासं संक्षेपाद् वक्ष्यतेऽधुना ।
वासव्यासेऽष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥ ७३ ॥
तदर्ध परितो मार्ग द्विभागं गेहविस्तृतम् ।
चतुष्कर्णे सभास्थानं सभामध्ये तु वासकम् ॥ ७४ ॥
पूर्वापरगृहे वापि स्वाम्यावासं प्रशस्यते ।
सर्वतः कुड्यसंयुक्तं कुल्याभद्वारसंयुतम् ॥ ७५ ॥
बहिर्जालककुड्यं स्यादन्तार्नर्वृत्तपादकम् ।
पक्षशालांशके द्वारं मुखं पूर्वेऽपरत्र वा ॥ ७६ ॥
जालकं च कपर्दै च बाह्येऽबाह्ये तथैव च ।
करीवंशशालाश्रमष्टास्यं भद्रसंयुतम् ॥ ७७ ॥
चतुर्दिग्भद्रसंयुक्तमेकैकार्धसभामुखम् ।
अन्तर्भद्रसभाकणे शङ्वसङ्गलुपान्वितम् ॥ ७८ ॥
मुखपट्टिकयोपेतमध्यकोटिसमन्वितम् ।
परितो दण्डिकावारं शिखरे तीव्रपट्टिका ॥ ७९ ॥
प्रस्तरं नासिकायुक्तमन्तरप्रस्तरान्वितम् ।
समकायं समद्वारं समवंशं तु कारयेत् ॥ ८० ॥
विपरीतमनर्थाय भवेदेव न संशयः ।
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ॥ ८१ ।।
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
देवद्विजनृपाणां च वासयोग्यं सनातनम् ॥ ८२ ।।