पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मयमते

चण्डालावासग[१]च्छाया चर्मकारालयाश्रिता ।
एकडित्रिचतुर्माग तरिताव्यक्तमार्गका ॥ १३ ॥
निम्नं यत् पणवाकार पक्षीव मुरवो[२]पमम् ।
मत्स्याभं तु चतुष्कोणे महावृक्षसमायुतम् ॥ १४ ॥
चैत्यवृक्षयुतं सालचतुष्कोणसमाश्रितम् ।
मुजङ्गनिलयं चैव शङ्कराराममेव च ॥ १५ ॥
श्मशानं चाश्रमस्थानं कपिसूकरसन्निभम् ।
वनोरगनिभं टङ्कं शूर्पोलूखलसन्निभम्॥ १६ ॥
शाङ्काभं शङ्कनाभं च बिडालकृकलासवत् ।।
ऊषरं कृमिभिर्जुष्टं गृहगौलिसमाकृति ॥ १७ ॥
अन्यदेवंविधं वस्तु निन्दितं वस्तुपाठकैः ।
बहुप्रवेशमार्गे च मार्गविद्वं च गर्हितम् ॥ १८ ॥
यत् कर्म विहितं मोहादेवंभूते तु वस्तुनि ।
तन्महादोषहेतुः स्यात् सर्वथा तद् विवर्जयेत् ॥१९॥
श्वेतासृक्पीतकृष्णा हयगजननदा षडूसा चैकवण ।
गोधान्याम्भोजगन्धोपलतुषरहितावाक्प्रतीच्युन्नता या ।
पूर्वोदग्वारिसारा वरसुरभिसमा शूलहीनास्थिवज्य
सा भूमिः सर्वयोग्या कणदररहिता सम्मतायैर्मुनीन्द्रैः ॥ २० ॥

इति मयमते बस्तुशाने भूपरीक्षा नाम

तृतीयोऽध्यायः।।


  1. 'स',
  2. 'पो’ के. पाठः.