पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
मयमते।।।

 वृत्तं कृत्वा पूर्ववत् तस्य मध्ये
  वृत्तं भ्राम्यं यत्र यन्मध्यतस्तत् ।
 पद्मस्याकारं यथा कर्णिकादीन्
  कुर्याद् विद्वान् पद्मकुण्डं क्रमेण ॥५१॥
 क्षेत्रव्यासे षटचतुर्भागिकेऽस्मिन्
  भागं बाह्ये न्यस्य सूत्रं समन्तात् ।
 कोणस्यार्ध कोणकाभ्यां तु लेख्यं
  ह्यष्टाशं स्यादष्टसूत्रप्रयोगात् ॥ ५२३ ।।
 तारे पलयंशेऽशकं न्यस्य बाह्ये
  वृत्तं भ्राम्यं क्षेत्रकेऽष्टाष्टभागे।
 सैकैर्वेदाष्टांशकैः पदैर्घ्य
  सप्ताअं स्यात् सप्तसूत्रप्रयोगात् ॥ ५३३ ।।
 व्यासे सप्तांशेऽशकं न्यस्य बाह्ये
  वृत्तं भ्राम्यं क्षेत्रतारे युगांशे ।
 पट्टायामं त्रिप्रभागैरनेन
  पञ्चाश्रं स्यात् पञ्चसूत्रप्रयोगात् ॥ ५४३ ॥
 तत्तद्धेयोपात्तमागेपु तत्तद्-
  भागं कृत्वा प्रागिवैकैकभागे।
 न्यूनाधिक्येनाश्रनाहस्य तुल्यं
  युक्त्या धीमान् योजयेत् सर्वकुण्डम् ॥ ५५३ ॥
भूते साध्रित्रिबीजं मुनिपु च नयनं षोडशेष्वंशयक्तं
सत्र्यङ्घयेकं नवांशे शिवपदविहिते सार्धकं सैकहानौ ।