पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
मयमते।।।

दुर्गा च वीरभद्रो धनदश्चण्डेश्वरः शुक्रः ।
स्थण्डिलचण्डितभागे पण्डितजनमण्डलैरुदिताः॥
युग्मायुग्मपदे ते कुड्य(ग)ता बागताश्च पदमध्ये ।
त्रिप्राकारे पञ्चप्राकारेऽप्येवमेव भवेत् ॥ ५३ ॥
अष्टाद्याः परिवारा मध्यान्तहारयोरुदिताः।
प्रत्यग्दिङ्मुखहर्ये मित्रे वृषभस्थितिः प्रोक्ता ॥ ५४ ॥
कमलजगुहहर(य)स्ते भूधरभागार्ययोर्विवस्वति च ।
यन्मुखमीश्वरभवनं तन्मुखमेवोदितं तेषाम्॥ ५५॥
शिष्टा हाभिमुखाः पूर्वोक्तपदे निधातव्याः।
प्राक्प्रत्यङ्मुखमुक्षा देवाभिमुखो न वाभिमुखः॥५६॥
अवागुत्तरदिशि मुखिनौ चण्डेशेभाननौ च मतौ।
प्रासादमण्डपसभाशालाकारााण कार्याणि ।। ५७ ॥
परिवारविमानानि सर्वाण्यङ्गानि युक्तिवशात् ।
मध्यान्तहारयोरेव मालिकापङ्किरिष्यते ॥ ५८ ॥
एकद्वित्रिचतुर्भूमियुक्ता वा पञ्चभूमिके।
भित्तेरुपरि भित्तिः स्यात् पादः पादोपरि स्मृतः॥ ५९ ।।
भित्तेरुपरि पादो वा पादोपरि न भित्तिका। .
कूटकोष्टादियुक्ता वा जलभित्तिरलङ्कृता ॥ ६० ॥
मण्डपाकृतियुक्ता वा शालाकारसभान्विता ।
भक्तिमानं तथा पादायामं संक्षिप्य वक्ष्यते ॥ ६१॥
मूलधाम्नस्तुत्तरान्तमुपानाद्युन्नतं क्रमात् ।
सप्तभागैः समं कृत्वा यंशं मसूरकोन्नतम् ।। ६२॥