पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
मयमते।।।

 तले तलेऽमरान् सिद्धान् गन्धर्वादिमुनीन् न्यसेत् ।
 षोडश प्रतिमाश्चैव सर्वत्र परिकीर्तिताः ॥ ४६ ॥
 ग्रीवाघस्तात् प्रतेसा कोणे कोणे वृषान् न्यसेत् ।
 सर्वेषामपि देवानां तत्तद्वाहनमीरितम् ॥ ४७ ॥
 प्रदक्षिणावृतं तस्य सर्वदेवालये तथा ।
 इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् ॥ ४८ ॥
कूटनीडैस्तोरणैर्मध्यभट्टैर्युक्तायुक्तं तत्तु सर्वाङ्गशोभम् ।
नानाधिष्ठानाघिवेद्यादियोगं धाम प्रोक्तं तैतिलानां मयेह ॥

इति मयमते वस्तुशास्त्रे एकभूमिविधानं नाम

एकोनविंशोऽध्यायः।


अथ विंशोऽध्यायः ।

 द्वितलं पञ्चधामानं वक्ष्ये सझे पतः क्रमात् ।
 पञ्चषट्सप्तमारभ्य द्विहिहस्तविवर्धनात् ॥ १ ॥
 सैकार्कमनुहस्तान्तमुत्सेधं पूर्ववद् भवेत् ।
 तारे सप्तर्तुभागे तु भागं सौष्ठिकविस्तृतम् ॥ २॥
 कोष्ठं तु द्विगुणायाम शेष हारं सपञ्जरम् ।
 विमानोत्सेधं विभजेदष्टाविंशतिसङ्खयया ॥ ३ ॥
 ईशाद् (गृ)तुबन्धाशैर्भूतनेत्रशिवांशकैः।
 नेत्रसार्धचतुर्भागैरध्यर्धेन यथाक्रमम् ॥ ४ ॥
 मसूरकाधिकं मञ्चमङ्घ्रिपञ्चवितर्दिकम् ।
 कन्धरं शिखरं कुम्भं मूलतः परिकल्पयेत् ॥ ५॥