पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
सप्तदशोध्यायः।।।

एतेषामंशकद्वारं तत्र सन्धि न सन्धयेत्।
शल्यं च दन्तं त्यक्त्वैव पूर्वोक्तानां च सम्मतम् ॥४९॥
मध्यार्धमध्यमध्यं च त्यक्त्वा युञ्जीत बुद्धिमान् ।
द्रव्यमध्यस्थसूत्रस्थ वामेऽवामे तु दन्तकम्॥५०॥
द्रव्यविस्तारमध्यस्था शिखा शीघ्रविनाशिनी।
अन्योन्यसन्धिविद्धं च शिखा कीलस्य वेधनम्॥५१॥
धर्मार्थकामसौख्यानां विपत्तिं नित्यमादिशेत् ।
वामदक्षिणयोगेन प्रतिसन्धि परित्यजेत् ॥ ५२ ।।
तारतीबान्तरस्थं यत् कल्प्यशल्यमिति स्मृतम् ।
पूर्ववद् विधिना सन्ध्यायाममध्ये तु योजयेत् ॥ ५३ ।।
अज्ञानात् त्वरयानुक्तस्थाने वा योजयेद् यदि ।
सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् ॥ ५४॥
पुराणैर्न नवद्रव्यैर्न पुराणनवैरपि ।
नवैनवानां द्रव्याणां योगो जीर्णेश्च जीणिनाम् ॥ ५५ ॥
युक्त्यैव द्रव्यसन्धानं सम्पदामास्पदं सदा।
विपरीते विनाशाय भवेदेवेति निश्चयः ॥ ५६ ॥
ऊर्ध्वद्रव्याणि सर्वाणि वाजनादीनि यान्यपि ।
सशिखान्यशिखान्येतान्युक्त्या योज्यानि पूर्ववत् ॥
पादोपरि भवेत् सन्धिरन्तरे नैव कारयेत् ।
बह्मस्थलोवेंगद्रव्यसन्धानं विपदां पदम् ।। ५८ ॥
ब्रह्मस्थानस्थितः स्तम्भः स्वामिनश्च विनाशनम् ।
तुलादीन्युपरिद्रव्याण्यत्र दोषो न विद्यते ॥ ५९॥