पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
षोडशोध्यायः ।।

एकद्वित्रिचतुर्मासमतीत्यैव विचक्षणः ।
जले प्रक्षिप्य यत्नेन जलादुकृत्य तत् पुनः॥ १२० ॥
निरार्दास्ताः प्रयोक्तव्या इष्टका इष्टकर्मणि ॥ १२.३॥
एवं द्रुमेष्टकशिला विधिना गृहीत्वा
कुर्वन्तु वस्तु विहिता हि वराः समृदथै ।
यन्निन्दितं त्वपरवस्त्ववशिष्टमाद्यै-
द्रव्यं विनष्टभवनप्रभवं विपत्त्यै ।। १२१३ ॥
स्तम्भायामं तारमाकारभेदं
सालङ्कारं भूषणं च क्रमेण ।
युक्त्या युक्तं सम्पदामास्पदं तत्
प्रोक्तं नृणां तैतिलानां मयेह ॥ १२२ ।।

मयमते वस्तुशास्त्र पादप्रमाणद्रव्यपरिग्रहो नाम

पञ्चदशोऽध्यायः।


अथ षोडशोऽध्यायः ।

उत्तरादिवृतेरन्तं प्रस्तारावयव क्रमात् ।
वक्ष्ये संक्षिप्य सर्वेषां हाणामथ योग्यकम् ॥ १ ॥
उत्तरं त्रिविधं पादविस्तारं तत्समोद्गमम् ।
त्रिपादोदयमध्योचं विस्तारं पादतः समम् ॥ २ ॥
खण्डोत्तरं पत्रबन्धं रूपोत्तरमिति त्रिधा ।
त्रिपादं वा त्रिभागोनमर्ध वा कर्णनिर्गमम् ॥ ३ ॥