पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११ ] मन्वर्थमुक्तावलीसंवलिता। इदानीमुपपातकान्याह- गोवधोऽयाज्यसंयाज्यपारदायीत्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायाग्योः सुतस्य च ।। ५९ ॥ परिवित्तितानुजेऽनूढ़े परिवेदनमेव च । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ६ ॥ कन्याया दूषणं चैव वाधुष्यं व्रतलोपनम् । तडागारामदाराणामपत्यस्य च विक्रयः॥६१ ॥ व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । भृत्या चाध्ययनादानमपण्यानां च विक्रयः॥६२ ।। सर्वाकरेष्वधीकारो महायत्रप्रवर्तनम् । हिंसौषधीनां सयाजीवोऽभिचारो मूलकर्म च ॥ ६३ ॥ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् । आत्मार्थ च क्रियारम्भो निन्दितान्नादनं तथा ॥ ६४ ॥ अनाहिताग्निता स्तेयमृणानामनपक्रिया। असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥६५॥ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । स्त्रीशूद्रविक्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ६६ । गोहननं, जातिकर्मदुष्टानां याजनं, परपत्नीगमनं, आत्मविक्रयः, मातृपितृगुरूणां च शुश्रूषाद्यकरणं, सर्वदा ब्रह्मयज्ञत्यागः नवेदविसारणं 'ब्रह्मोऽज्झता' इत्यनेनोक्त- त्वात् । अग्नेश्च स्मार्तस्य त्यागः, श्रौतानां 'अग्निहोत्र्यपविध्यानीन्' इत्युक्तत्वात्, सुतस्य च संस्कारभरणाद्यकरणं, कनीयसा आदौ विवाहे कृते ज्येष्टस्य परिवि- त्तित्वं भवति । 'दाराग्निहोत्रसंयोगः' इत्यादिना प्रागुक्तं कनिष्ठस्य परिवेत्तृवं तयोश्च कन्याया दानं तयोरेव विवाहहोमादियागेप्वात्विज्यं, कन्याया मैथुनवर्जमङ्गुलि- प्रक्षेपादिना दूषणं, रेतःसेकपर्यन्तमैथुनेषु तु 'रेतःसेकः स्ययोनीषु कुमारीप्वन्त्य- जासुच' इत्युक्तत्वात्प्रतिषिद्धं, वृद्धिजीवनं, ब्रह्मचारिणो मैथुनं,तडागोद्यानभासप- त्यानां विक्रयः, यथाकालमनुपनयनं व्रात्यता । तथा चोक्तम्-'अत ऊवं त्रयो- प्येते यथाकालमसंस्कृताः' इति । बान्धवानां पितृव्यादीनामननुवृत्तिः, प्रतिनि- यतवेतनग्रहणपूर्वकमध्यापनं, प्रतिनियतवेतनप्रदानपूर्वकमध्ययनं, अबिक्रव्या- दीनां तिलादीनां विक्रयः, सुवर्णाद्युत्पत्तिस्थानेयु राजाज्ञयाधिकारः, महतां प्रवाहप्रतिबन्धहेतूनां सेतुबन्धादीनां प्रवर्तन, औषधीनां जातिमात्रादीनां हिसनम् । एतच्च ज्ञानपूर्वकाभ्यासक्रियायां प्रायश्चित्तगौरवात् । यत्तु 'उत्कृष्टना- नामौषधीनां' इत्यादिना वक्ष्यति तत्सकृद्धिंसायां प्रायश्चित्तलाघवात् । भार्यादि- 2 .