पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः । [ अध्यायः ९ एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु । बढीषु चैकजातानां नानास्त्रीषु निबोधत ॥ १४८ ॥ एतदिति ॥ समानजातीयासु भार्यासु एकेन भनी जातानामेव विभागवि- धिर्वोद्धव्यः । इदानीं नानाजातीयासु स्त्रीषु बह्वीषूत्पन्नानां पुत्राणां विभागं शृणुत ॥ १४८ ॥ ब्राह्मणस्यानुपूर्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ १४९ ॥ ब्रह्मणस्येति ॥ ब्राह्मणस्य यदि क्रमेण ब्राह्मण्याद्याश्चतस्रो भार्या भवेयुम्तदा तामां निघूत्पन्नेप्वयं वक्ष्यमाणो विभागविधिमन्वादिभिरुक्तः ॥ १४९ ॥ कीनाशो गोवृषो यानमलंकारश्च वेश्म च । विग्रस्यौद्धारिकं देयमेकांशश्व प्रधानतः ॥ १५० ॥ कीनाश इति ॥ कीनाशः कर्षकः, गवां सक्तो वृषः, यानमश्वादि, अलंकारोऽङ्गु- लीयकादि, वेश्म गृहं च प्रधानं यावन्तश्चांशास्तेप्वेकः प्रधानभूतोऽश इत्येतद्रा- ह्मणीपुत्रस्योद्धारार्थ देयम् । अवशिष्टं वक्ष्यमाणरीत्या विभजनीयम् ॥ १५० ॥ त्र्यंशं दायाद्धरेविप्रो द्वावंशी क्षत्रियासुतः । वैश्याजः सार्धमेवांशमशं शूद्रासुतो हरेत् ॥ १५१ ॥ त्र्यंशमित्यादि ॥ त्रीनंशान्ब्राह्मणो धनाद्गृह्णीयात् । द्वौ क्षत्रियापुत्रः । सार्ध वैश्यापुत्रः । अंशं शूद्वासुतः । एवंच यन्त्र ब्राह्मणीक्षत्रियापुत्रौ द्वावेव विद्यते तत्र पञ्चधा कृते धने त्रयो भागा ब्राह्मणस्य, द्वौ क्षत्रियापुत्रस्य । अनयैव दिशा ब्राह्म- गीवैश्यापुत्रादौ द्विबहुपुत्रादौ च कल्पना कार्या ॥ १५१ ॥ सर्व वा रिक्थजातं तद्दशधा परिकल्प्य च । धर्म्य विभागं कुर्वीत विधिनानेन धर्मवित् ॥ १५२ ॥ सर्वमिति ॥ यद्वा सर्व रिक्थप्रकारमनुद्धृतोद्धारं दशधा कृत्वा, विभागधर्मज्ञो धर्मादनपेतं विभागमनेन वक्ष्यमाणविधिना कुर्वीत ॥ १५२ ॥ चतुरोंऽशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः। वैश्यापुत्रो हरेवयंशमंशं शूद्रासुतो हरेत् ॥ १५३ ॥ चतुर इति ॥ चतुरो भागान्ब्राह्मणो गृह्णीयात् । त्रीन्क्षत्रियापुत्रः । द्वौ वैश्या- पुत्रः । एकं शूद्राजः। सप्तधा धने कृते चत्वारो मागा ब्राह्मणस्य । त्रयः क्षत्रियापुत्रस्य। एवं ब्राह्मणीवैश्यापुत्रादौ द्विबहुपुत्रेषु च कल्पना कार्या ॥ १५३ ॥