पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३५३ ." प्रोपित इति ॥ गुर्वाज्ञासंपादनादिधर्मकार्यनिमित्तं प्रोपितः पतिरष्टौ वर्षाणि पत्या प्रतीक्षणीयः, ऊर्ध्वं पतिसंनिधिं गच्छेत् । तदाह वसिष्ठः-'प्रोषितपत्नी पञ्च वर्षाण्युपासीत, अवं पतिसकाशं गच्छेत्' इति । विद्यार्थ प्रोपितः षड् वर्षाणि प्रतीक्ष्यः । निजविद्याविभाजनेन यशोऽर्थमपि प्रोषितः पतिः पडेव । भार्यान्तरो- पभोगार्थ गतस्त्रीणि वर्षाणि ॥ ७६ ॥ संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः। ऊर्व संवत्सरात्त्वेनां दायं हत्वा न संवसेत् ॥ ७७ ॥ संवत्सरमिति ॥ पतिर्विपयसंजातद्वेषां स्त्रियं वर्ष यावत्प्रतीक्षेत । तत ऊर्ध्वमपि द्विपन्तीं स्वदत्तमलंकारादि धनं हृत्वा नोपगच्छेत् । ग्रासाच्छादनमात्रं तु देयमेव ॥ ७७ ॥ अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥ ७८ ॥ अतीति ॥ या स्त्री चूतादिप्रमादवन्तं मदजनकपानादिना मत्तं व्याधितं वा शुश्रूषाद्यकरणेनावजानाति सा विगतालंकारशय्यादिपरिच्छदा त्रीन्मासान्नोप- गन्तव्या ।। ७८ ।। . उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् । न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ।। ७९ ॥ उन्मत्तमिति ॥ वातादिक्षोभादप्रकृतिस्थं, पतितमेकादशाध्याये वक्ष्यमाणं, नपुंसकम् , अबीजं बाध्यरेतस्त्वादिना बीजरहितं, कुष्ठाद्युपेतं च पतिमपरिचरन्त्या- स्त्यागो न करणीयो नच धनग्रहणं करणीयम् ॥ ७९ ॥ मद्यपा साधुवृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाधिवेत्तव्या हिंस्रार्थनी च सर्वदा ॥ ८ ॥ मद्यपेति ॥ निषिद्धमद्यपानरता, असाध्वाचारा, भर्तुः प्रतिकूलाचरणशीला, कुष्ठादिव्याधियुक्ता, भृत्यादिताडनशीला, सततमतिव्ययकारिणी या भार्या भवे- त्साधिवेत्तव्या तस्यां सत्यामन्यो विवाहः कार्यः ॥ ८०॥ वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ।। ८१॥ वन्ध्येति ॥प्रथमर्तुमारभ्याविद्यमानप्रसूता अष्टमे वर्षेऽधिवेदनीया, मृतापत्या दशमे वर्षे, स्त्रीजनन्येकादशे, अप्रियवादिनी सद्य एव यद्यपुत्रा भवति । पुत्रवत्यां तु तस्यां 'धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत, अन्यतरापाये तु कुर्वीत' इत्यापस्त- म्बनिषेधादधिवेदनं न कार्यम् ॥ ८१ ॥ ,