पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ मनुस्मृतिः। [ अध्यायः९ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचित्रताम् । मिथो भजेताप्रसवात्सकृत्सकृढतातौ ॥ ७० ॥ यथाविधीति ॥ स देवरो विवाहविधिना एनां स्वीकृत्य शुक्लवस्त्रां कायवाचनः- शौचशालिनीमागर्भग्रहणाद्रहसि ऋताबृतावेकैकवारं गच्छेत् । एवं कन्याया नि- योगप्रकारत्वाद्विवाहस्याग्रहाच्च गमनोपदेशाद्यस्मै वाग्दत्ता तस्यैव तदपत्यं भवति॥ न दत्त्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः। दत्त्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम् ॥ ७१ ॥ न दत्त्वेति ॥ कस्मैचिद्वाचा कन्यां दत्त्वा तस्मिन्मृते दानगुणदोषज्ञस्तामन्यस्मै न दद्यात् । यस्मादेकमै दत्त्वान्यस्मै ददत् पुरुषानृतं 'सहस्रम्' इत्युक्तदोषं प्राप्नोति । सप्तपदीकरणस्याजातत्वाद्भार्यात्वानिप्पत्तेः पुनर्दानाशङ्कायामिदं वचनम् ॥ ७१ ॥ विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छमना चोपपादिताम् ॥ ७२ ॥ विधिवदिति ॥ 'अद्भिरेव द्विजाग्र्याणाम्' इत्येवमादिविधिना प्रतिगृह्यापि कन्यां वैधव्यलक्षणोपेतां रोगिणीं क्षतयोनित्वाद्यभिशापवतीमधिकाङ्गादिगोपन- च्छद्मोपपादितां सप्तपदीकरणात्प्राग्ज्ञातां त्यजेत् । ततश्च तत्त्यागे दोषाभाव इत्ये- तदर्थ नतु त्यागार्थम् ॥ ७२ ॥ यस्तु दोषवती कन्यामनाख्यायोपपादयेत् । तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥ ७३ ॥ यस्त्विति ॥ यः पुनर्दोषवती कन्यां दोषाननभिधाय ददाति तस्य कन्यादातुर्दु- रात्मनो दानं तत्प्रत्यर्पणेन व्यर्थ कुर्यात् । एतदपि त्यागे दोषाभावकथनार्थम् ॥७३॥ विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः। अवृत्तिकर्षिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥ ७४ ॥ विधायेति ॥ कार्ये सति मनुष्यः पन्या ग्रासाच्छादनादि प्रकल्प्य देशान्तरं गच्छेत् । यस्माद्रासाद्यभावपीडिता स्त्री शीलवत्यपि पुरुषान्तरसंपर्क भजेत्॥७॥ विधाय प्रोषिते वृत्तिं जीवेनियममास्थिता। प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितः॥७५ ॥ विधायेति ॥ भक्ताच्छादनादि दत्त्वा पत्यौ देशान्तरं गते देहप्रसाधनपरगृहगम- नरहिता जीवेत् । अदत्त्वा पुनर्गते सूत्रनिर्माणादिभिरनिन्दितशिल्पेन जीवेत् ॥७५॥ प्रोषितो धर्मकार्यार्थ प्रतीक्ष्योऽष्टौ नरः समाः। विद्यार्थं षट् यशोऽथ वा कामार्थ त्रीस्तु वत्सरान् ॥७६॥