पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.

  • * *१००";"

मनुष्यालयन्क्रियां राज्ञां धामनि भूसुरस्थितिगृहं नियानीनायाहुणे सर्वेन्द्राग्निजलेशदिक्षु कुलदैवाचाप्रतिष्ठादि च । प्रासादादिविधानमीशसुरनाथान्यन्तकाशात केतूत्थं वृषजं करोतु च भिर्कत्या क्रमाच्छ्यसे ॥ ३९॥ सैवितकुलदैवतधामेशनित्यादि के तु पजे स्यात् ।। गृहपुरफ्न नगरमामादायभिमुस्खा भवन्ति तदा || ४० ।। निरङ्गसाङ्गादिविभिन्नगेहप्रतिक्षित याः प्रतिसाल्तु सासाम् ।। चलाचलत्वोभयभेदततक्रियावशाचापि भवेद विशेषः । सौख्यार्थ धरणीभूत भणिगृहं मित्रे विहारोऽनिले व्यायामोऽर्गलके तथैव निती स्नानादि पर्जन्यके । इन्द्रे तोयपतौ च भुक्तिनिलयं नुत्तादि गान्धर्वके शस्त्रायं नितौ शुक्षतपदे प्राच्ये च शय्यागृहम् ॥ ४२ ॥ दण्डान्तं समतीय वप्रमुदितं मृद्भिः शिलाचैस्तथा श्रेष्ठ तत परिख तु मध्यममते शाखावृतिश्चाधर्मम् । तत्यानादिषु कण्ठकिदुमलता शाह्याश्च वेग्वादयः कुयोद् इन्यवशादिहैकमुदितान वृक्षांश्च विक्षु क्रमात् ॥ पूर्व निर्माप्य गेहं प्रथममिह इतस्तन्त्रिवर्यस्तदन्ते तकर्तुन् शिल्पिनस्तान वलयमणिलसत्कुण्डलायझेशम्। सन्तोष्यापाद्य चैतत् स्वयमपि यजमानेन सयङमुहूर्त गत्वा तहात्तुजाधखिलशुभविधिं साधु कुर्वीत तस्मिन् ॥४४॥