पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

:

--

| क्षेत्रस्य कोणातरजुभत्या या नेच्छन्ति केचन्द कामखिलेषु दि । मुख्य बुथे नगराकर सिंह व्याघ्रौ स्थिर छ करणे किंगभाद्याः ।। ३४ || पर्जन्थे पुन्चनालयं दिखिदि ; * ¥ये नेले तत्रैवापि च झुक्तिंसद्म म चापांपत देष्यते। कुस्भे सौख्यगृहे तरको यो दावश्यके कतैव्यं वृधमेश्योरिदमयो वा तोलूखलम् ॥ १५ ॥ -* - . भीने छूपमतीव मुख्यमुदितं सवर्धपुष्टभद् मेषे चापि घटे च भूतिदिदं न वृषेऽर्थप्रदम् । आपे कूपमथापबत्सकपदे भुख्यं तथैवेन्द्रजि- कोठे दृष्टयपतो तु शुभ नक्षयवारुते ॥ ३३ ॥ १. ' - १ ५ ..:

' । । । । - - ६."

कूप शोभनमन्तरिक्ष पद केऽप्येवं तटार्क हितं. माहेन्द्रे च भहीधर व अरुणे में शिव भेषरे । शायौ वा निजतौ च दृष्टमंथा सानादिपानादिषु प्रायो नैकजल(हिले ?) नदीजलमृतान्यत् पृथक् कल्पयेत् ॥

    -*

.. . आग्नेय्याँ भवनय ¥पखननं पूर्व कृतं वा तथा वापी दाहभयादिकं अकुरुते तहत् फलं दक्षिणे । प्रामादेरपि दीर्घिकादि कतिचिनेच्छन्ति थाम्ये तथै. बारामो गृहसन्निधौ फणभृतां वासोऽपि नैवेभ्यते ॥ ३८॥ ।