पृष्ठम्:मथुराविजयम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६
मधुराविजये
प्रथमां हरितं प्रभाकरो विरहय्यात्मनि तापमाप यम् ।
अपरामुपगम्य तं जहौ हृदयं कः खलु वेत्ति गगिणाम् ॥ ६ ॥
परलोकपथं प्रपेदुषः पुनरावृत्तिमपेक्ष्य भास्वतः ।
मुकुलीभवदम्बुजच्छलादकरोदञ्जलिबन्धमब्जिनी ॥ ७ ॥
प्रतिबिम्बपरम्पराम्बुधौ पवनोद्भूततरङ्गसङ्गिनी ।
नभसोऽवतरिष्यतो रवेर्मणिसोपानघियं व्यभावयत् ॥ ८ ॥
चरमाम्बुधिवीचिचुम्बितप्रतिबिम्बाश्रय मण्डलं रवेः ।
दिवसान्तनटस्य धूर्जटेर्विदधे काञ्चनतालविभ्रमम् ॥ ९ ॥
चलचञ्चुपतद्बि साङ्कुरैर्दिननाथार्पितदीनदृष्टिभिः ।
रजनी विरहव्यथातुरैरथ चक्राह्वयुगैरभूयत ॥ १० ॥
उदधौ पतितस्य भास्वतः कतिभिश्चित् किरणैः खवर्तिभिः ।
उदपाद्यत कालकुञ्जरोद्दलिताहर्द्रुमशाखिकाभ्रमः ॥ ११ ॥
पतयालुपतङ्गमण्डलक्षरदंशूत्कररञ्जिताकृतिः ।
मधुकैटभरक्तलोहितामुदधिः प्राप पुरातनीं दशाम् ॥ १२ ॥
गतदीप्ति गभस्तिमालिनो विलुठ [द् वीचिषु बिम्ब*]प्रम्बुधेः ।
शफराः फलखण्डशङ्कया रसनाभिर्लिलिहुर्मुहुर्मुहुः ॥ १३ ॥
स्खलितातपलेशमायतैर्विटपिच्छायशतैर्वृतं जगत् ।
भयविद्रवदर्कसैनिकं तिमिरैः क्रान्तमिवैक्ष्यत क्षणम् ॥ १४ ॥
प्रवसन् दिवसात्यये न्यधादुभयेषूभयमुष्णदीधितिः ।
हृदयेषु वियोगियोषितां परितापं त्विषमोषधीषु च ॥ १५ ॥
खगमेकमवेक्ष्य तादृशं पतितं विष्णुपदातिलङ्घनात् ।
निभृतं चकिता इवाखिलास्तरुनीडेषु विलिलियरे खगाः ॥ १६ ॥