पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
भोजप्रबन्धः

 ततः सर्वे विचारयन्ति स्म-अहो, इयं साक्षात्सरस्वती पुंरूपेण सर्वेषामस्माकं परित्राणायागता। नायं भवितुमर्हतिमनुष्यः । अद्यापि किमपि केनापि न ज्ञायते। ततःशीघ्रमेव गृहमालाय शकटेभ्यो भारमुत्तार्य प्रातः सर्वैरपि राजभवनमागन्तव्यम् । न चेच्चारण एव निवेदयिष्यति । ततो झट्टिति गच्छाम ।' इति योजयित्वा तथा चक्रु- ।

 तब वे सब विचारने लगे-'अहो. यह साक्षात् सरस्वती ही पुरुष रूप में हमारी रक्षा के लिए आयी थी। यह मनुष्य नहीं हो सकता । अभी तक किसी को कुछ भी नहीं मालूम हुआ है । सो शीघ्र ही घर पहुँच और गाड़ियों से समान उतार कर प्रभात में सबको राज भवन में पहुँचना ठीक होगा, अन्यथा चारण ही निवेदन कर देगा। सो झट चल देते हैं।' ऐसी योजना बनाकर उन्होंने उसी के अनुसार किया।

 ततो राजसभां गत्वा राजानमालोक्य 'स्वस्ति' इत्युक्त्वा विविशुः । ततो बाणः प्राह--'देव, सर्वज्ञेन यत्त्वया पठ्यते तदीश्वर एव वेद । केऽमी वराका उदरम्भरयो द्विजाः ।

 तथाप्युच्यते-

तुलणं[१] अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।
अणु इदि वएणयदि कहं अणुकिदि तस्सप्पडिपदि चन्दस्स ।।१५४||

 तदनन्तर वे राजा सभा में जाकर राजा को देख ‘स्वस्ति' ऐसा कह कर वैठ गये। तब बाण वोला--'महाराज, सर्वज्ञ आपके द्वारा जो पढ़ा गया, उसे तो ईश्वर ही जानता है, हम वेचारे पेट भरू ब्राह्मणों की तो गणना ही क्या? तथापि निवेदन है--

 'कभी न हो सकता है चंदा इस मुखेंदु के तुल्य ।

 प्रतिपद को प्रतिक्षीण चंद्रमा- नहीं सुमुखि,मुख तुल्य ।'

राजा यथाव्यवसितस्याभिप्रायं विदित्वा 'सर्वथा कालिदासो दिवसप्राप्यस्थाने निवसति । उपायैश्च सर्व साध्यम्' इत्याह । ततो बाणाय रुक्माणां पञ्चदशलक्षाणि प्रादात् । सन्तोषमिषेणैव विद्वद्वन्दं स्वं स्वं सदनं प्रेषितम् ।


  1. तुलनामन्वनुसरति ग्लोसो मुखचन्द्रस्य खल्वेतस्याः ।
    अन्विति वर्ण्यते कथमनुकृतिस्तस्य प्रतिपदि चन्द्रस्य ।
    इति च्छाया।