पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ t भोजप्रबन्धः किञ्च--शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ।। ८ ।। असू (१) यया हतेनैव पूर्वोपायोद्यमैरपि । कर्तृणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा ॥६॥ किंतु शरीर की चिंता न करनेवाले, चतुर, अध्यवसायी और बुद्धि से कार्य करनेवाले मनुष्य के लिए कुछ भी कर डालना कठिन नहीं है । गुणों में दोष का आविष्कार करने की प्रवृत्ति के कारण पहिले से ही युक्ति और उद्योग पूर्वक करनेवाले पुरुषों का कार्य मित्रों और मंत्रियों द्वारा मान्य हो होता है। तत्रोद्यमे किं दुःसाध्यम् । अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे। परापवादभीरूणां दूरतो यान्ति सम्पदः ॥ १० ॥ । सो उद्योग करने पर कठिन क्या है ? अत्यंत चतुर किंतु पग-पग पर शंका करनेवाले और दूसरों के द्वारा की गई निंदा से डरनेवाले मनुष्यों की संपदाएँ दूर से ही चली जाती हैं । किञ्च--आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ॥ ११ ॥ अवमानं पुरस्कृत्य मानं कृत्वा च पृष्टतः । स्वार्थ समुद्धरेत्प्राज्ञःस्वार्थभ्रशो हि मूर्खता ॥ १२ ॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नः। एतदेवातिपाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ।। १३ ॥ जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् । अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥१४॥ प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः। हस्तन्यस्तातपत्रस्य वारिधारा इवारयः ॥ १५ ॥ अफलानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः' ।। १६ ।। (१) असूया-गुणेषु दोषाविष्करणम् ।