पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
भोजप्रबन्धः

 एकवार धारा नगर में एकाकी विचरण करते. राजा ने एक स्वेच्छा विहारिणी को संकेत-स्थल ( पूर्व निश्चित मिलन स्थान ) की ओर जाती देख पूछा-'हे देवी, तुम कौन हो ? आधी रात में अकेली कहाँ जा रही हो?'

ततश्चतुरा स्वैरिणी सा तं रात्रौ विचरन्तं श्रीभोजं निश्चित्य प्राह-

 त्वत्तोऽपि विषमो राजन्विषमेषुः क्षमापते । ।
 शासनं यस्य रुद्राद्या दासवन्मूर्ध्नि कुर्वते ।। २५४ ॥

 ततस्तुष्टोराजा दोर्दण्डादादायाङ्गनदं वलयं च तस्यै दत्तवान् । सा च यथास्थानं प्राप।

 तो वह चतुर इच्छाचारिणी यह निश्चय करके कि यह रात में विचरण करता राजा भोज है, उससे बोली-

 हे धरती के स्वामी राजा, विषमबाण (पंचबाण कामदेव ) आपसे भी अधिक उग्र है, जिसके शासन को रुद्रादि देव दास के समान शिरोधार्य करते हैं।

  संतुष्ट हो राजा ने भुजदंड से बाजूबंद और कंगन उसे दिये । और वह भी अपने. निश्चित स्थान को चली गयी।

 ततो वर्त्मनि गच्छन्क्वचिद्गृह एकाकिनीं रुदतीं नारी दृष्ट्वा 'किम- र्थमर्धरात्रौ रोदिति । किं दुःखमेतस्याः।' इति विचारयितुमेकमङ्गरक्ष- कंप्राहिणोत् ।

 तदनंतर मार्ग में जाते हुए किसी घर में एक अकेली स्त्री को रोती देख-'यह आधी रात को क्यों रो रही है ? इसको क्या दुःख है ?-यह विचारने के लिए एक अंगरक्षक को, भेजा।

 ततोऽङ्गरक्षकः पुनरागत्य प्राह.-'देव, मया पृष्टा, यदाह तच्छृणु--

 वृद्धोमत्पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
 कालोऽयं. जलदागमः कुशलिनी वत्सस्यं वार्तापि नो ।
 यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति, पर्याकुला
 दष्ट्रवा गर्भभरालसा निजवधूं, श्वश्रूश्चिरं रोदिति ॥ २५५ ॥

ततः कृपावारिधिः क्षोणीपालस्तस्यै लक्षं ददौ। ....... --