पृष्ठम्:भोजप्रबन्धः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति धारानगरं नीत्वा तां तथैव स्वीकृतवान् ।

 कदाचिद्राजाभिषेके मदनशरपीडिताया मदिराक्ष्याः करतलगलितोहेमकलशः सोपानपत्तिषु रटन्नेव पपात । ततो राजा सभायामागत्य कालिदासं प्राह-सुकवे, एनां समस्यां पूरय-'टटंटटंटंटटटंटटंटम् ।' ततः कालिदासः प्राह-

 'राजाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटो युवत्याः ।
 सोपानमार्गे प्रकरोति शब्द टटंटटंटंटटटंटटंटम् ॥ ३१७ ॥

 तदा राजा स्वाभिप्रायं ज्ञात्वाक्षरलक्षं ददौ ।

 अन्यदा सिंहासनमलंकुर्वाणे श्रीभोजे कश्चिच्चोर आरक्षकै राजनिकटं नीतः। राजा तं दृष्ट्वा 'कोऽयम्' इत्यपृच्छत् । तदा रक्षकः प्राह-'देव, अनेन कुम्भिल्लकेन कस्मिंश्चिद्वेश्यागृहे घातपातमार्गेण द्रव्याण्यपहृतानि' इति । तदा राजा प्राह-'अयं दण्डनीयः' इति । ततो भुक्कुण्डो नाम चोरः प्राह-

  'भट्टिनष्टो भारवीयोऽपि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।
  भुक्कुण्डोऽहं भूपतिस्त्वं हि राजन्भब्भापङ्क्तावन्तकः संनिविष्टः ॥३१८

 तदा राजा प्राह-'भो भुक्कुण्ड, गच्छ गच्छ यथेच्छं विहर ।'

 कदाचिद्भोजो मृगयापर्याकुलो वने विचरन्विश्रमाविष्टहृदयः कश्चित्तटाकमासाद्य स्थितवान्श्रमात्प्रसुप्तः । ततोऽपरपयोनिधिकुहरं गते भास्करे-

  तत्रैवारोचत निशा तस्य राज्ञः सुखप्रदा ।
  चञ्चच्चन्द्रकरानन्दसंदोहपरिकन्दला ॥ ३१६ ॥

 ततःप्रत्यूषसमये नगरीं प्रति प्रस्थितो राजा चरमगिरिनितम्बलम्बमानशशाङ्कबिम्बमवलोक्य सकुतूहलः सभामागत्य तदा समीपस्थान्कवीन्द्रान्निरीक्ष्य समस्यामेकामवदत्-'चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे । तदा प्राह भवभूतिः-

 अरुणकिरणजालैरन्तरिक्षे गतर्क्षे'

ततो दण्डी प्राह-

 'चलति शिशिरवाते मन्दमन्दं प्रभाते ।'

(१) कनककलश इति यावत् ।