पृष्ठम्:भोजप्रबन्धः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  'सर्वस्य द्वे

इति । तदा कालिदासः प्राह-

   'सुमतिकुमती सम्पदापत्तिहेतू'

इति । ततः स गतः । पुनरपि द्वितीययामे समागत्य पठति-

  'वृद्धो यूना'

इति । तदा कविराह-

   'सह परिचयात्त्यज्यते कामिनीभिः ।

इति । तृतीययामे स राक्षसः पुनः समागत्य पठति-

  "एको गोत्रे

इति । ततः कविराह-

   'प्रभवति पुमान्यः कुटुम्बं बिभर्ति'

इति । ततश्चतुर्थयाम आगत्य स राक्षसः पठति-

  'स्त्री पुंवच्च'

इति । ततः कविराह-

   'प्रभवति यदा तद्धि गेहं विनष्टम्' ॥ ३०७ ॥

 इति । ततः स राक्षसो यामचतुष्टयेऽपि स्वाभिप्रायमेव ज्ञात्वा तुष्टः प्रभातसमये समागत्य तमाश्लिष्य प्राह- सुमते, तुष्टोऽस्मि । किं तवाभीष्टम्' इति । कालिदासः प्राह-'भगवन्, एतद्गृहं विहायान्यत्र गन्तव्यम्' इति । सोऽपि 'तथा' इति गतः । अनन्तरं तुष्टो भोजः कविं बहु मानितवान् ।

 एकदा सिंहासनमलङ्कुर्वाणे श्रीभोजे सकलभूपालशिरोमणौ द्वारपाल आगत्य प्राह–'देव, दक्षिणदेशात्कोऽपि मल्लिनाथनामा कविः कौपीनावशेषो द्वारि वर्तते । राजा-'प्रवेशय' इत्याह । ततः कविरागत्य 'स्वस्ति' इत्युक्त्वा तदाज्ञया चोपविष्टः पठति-

  'नागो भाति मदेन खं जलधरैः पूर्णेन्दुना शर्वरी
   शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।
  वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः
   सत्पुत्रेण कुलं त्वया वसुमती लोकत्रयं भानुना' ॥ ३०८ ॥

ततो राजा प्राह-विद्वन् , तवोद्देश्यं किम्' इति । ततः कविराह-