पृष्ठम्:भोजप्रबन्धः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रेषिता । 'राजा-तां प्रवेशय' इत्याह । ततो माघपत्नी प्रवेशिता । सा राजहस्ते पत्रं प्रायच्छत् । राजा तदादाय वाचयति--

  "कुमुदवनमपश्रि श्रीमदम्भोजषण्डं
   त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
  उदयमहिमरश्मिर्याति शीतांशुरस्तं
   हतविधिनिहतानां ही विचित्रो विपाकः ॥२७९।।

 इति । राजा तदद्भुतं प्रभातवर्णनमाकर्ण्य लक्षत्रयं दत्वा माघपत्नीमाह- मातः, इदं भोजनाय दीयते । प्रातरहं माघपण्डितमागत्य नमस्कृत्य पूर्णमनोरथं करिष्यामि इति । ततः सा तदादाय गच्छन्ती याचकानां मुखात्स्वभर्तुः शारदचन्द्रकिरणगौरान्गुणाञ्श्रुत्वा तेभ्य एव धनमखिलं भोजदत्तं दत्तवती । माघपण्डितं स्वभर्तारमासाद्य प्राह-'नाथ, राज्ञा भोजेनाहं बहुमानिता । धनं सर्वं याचकेभ्यस्त्वद्गुणानाकर्ण्य दत्तवती।' माघः प्राह-'देवि, साधु कृतम् । परमेते याचकाः समायान्ति किल । तेभ्यः किं देयम्' इति । ततो माघपण्डितं वस्त्रावशेषं ज्ञात्वा कोऽप्यर्थी प्राह-

  'आश्वास्य पर्वतकुलं तपनोष्णतप्त-
   मुद्दामदावविधुराणि च काननानि ।
  नानानदीनदशतानि च पूरयित्वा
   रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ २८०॥

इत्येतदाकार्ण्य माघः स्वपत्नीमाह-'देवि,

  अर्था न सन्ति न च मुञ्चति मां दुराशा
   त्यागे रतिं वहति दुर्ललितं मनो मे ।
  याच्या च लाघवकरी स्ववधे च पापं
   प्राणाः स्वयं व्रजत किं परिदेवनेन ॥ २८१ ॥
  दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।
   याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ २८२ ॥

 इति । ततस्तदा माघपण्डितस्य तामवस्थां विलोक्य सर्वे याचका यथास्थानं जग्मुः । एवं तेषु याचकेषु यथायथं गच्छत्सु माघः प्राह-

  'व्रजत व्रजत प्राणा अर्थिभिर्व्यर्थतां गतैः ।