पृष्ठम्:भोजप्रबन्धः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि
   मित्रावसानसमये विहितोदयोऽपि ।
  चन्द्रस्तथापि हरवल्लभतामुपैति
   नैवाश्रितेषु गुणदोषविचारणा स्यात् ॥ १३८ ॥

 राजा-'प्रिये, सर्वमेतत्सत्यमेव' इत्यङ्गीकृत्य 'श्वः कालिदासं प्रातरेव सन्तोषयिष्यामि' इत्यवोचत् ।

 अन्येद्यू राजा दन्तधावनादिविधिं विधाय निवर्तितनित्यकृत्यः सभां प्राप । पण्डिताः कवयश्च गायका अन्ये प्रकृतयश्च सर्वे समाजग्मुः। कालिदासमेकमनागतं वीक्ष्य राजा स्वसेवकमेकं तदाकारणाय वेश्यागृहं प्रेषयामास । स च गत्वा कालिदासं नत्वा प्राह–'कवीन्द्र, त्वामाकारयति भोजनरेन्द्रः' इति । ततः कविरचिन्तयत्-'गतेऽह्नि नृपेणावमानितोऽहमद्य प्रातरेवाकारणे किं कारणमिति ।

  यं यं नृपोऽनुरागेण सम्मानयति संसदि ।
  तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः ॥ १६९ ॥

 किन्तु विशेषतो राज्ञान्वहं मान्यमाने मयि मायाविनो मत्सराद्वैरं बोधयन्ति ।

  अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
  यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ १४० ॥

 इति विचारयन्सभामागच्छत् । ततो दूरे समायान्तं वीक्ष्य सानन्दमासनादुत्थाय 'सुकवे, मत्प्रियतम, अद्य कथं विलम्बः क्रियते' इति भाषमाणः पञ्चषट्पदानि सम्मुखो गच्छति । ततो निखिलाऽपि सभा स्वासनादुत्थिता । सर्वे सभासदश्च चमत्कृताः । वैरिणश्चास्य विच्छायवदना बभूवुः । ततो राजा निजकरकमलेनास्य करकमलमवलम्ब्य स्वासनदेशं प्राप्य तं च सिंहासनमुपवेश्य स्वयं च तदाज्ञया तत्रैवोपविष्टः । ततो राजसिंहासनारूढे कालिदासे बाणकविर्दक्षिणं बाहुमुद्धृत्य प्राह-

  'भोजः कलाविद्रुद्रो वा कालिदासस्य माननात् ।
  विबुधेषु कृतो राजा येन दोषाकरोऽप्यसौ' ॥ १४१ ॥

 ततोऽस्य विशेषेण विद्वद्भिः सह वैरानलः प्रदीप्तः ।(१) महेशानुरागतामित्यर्थः ।