पृष्ठम्:भोजप्रबन्धः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम् ।। ९८॥

 ततो राजा 'साधु भोः कुविन्द' इत्युक्त्वा तस्याक्षरलक्षं ददौ। 'मा भैषीः, इति पुनः कुविन्दं प्राह ।

एंवंक्रमेणातिक्रान्ते कियत्यपि काले बाणः पण्डितवरः परं राज्ञा मान्यमानोऽपि प्राक्तनकर्मतो दारिद्र्यमनुभवति । एवं स्थिते नृपतिः कदाचिद्रात्रावेकाकी प्रच्छन्नवेषः स्वपुरे चरन्बाणगृहमेत्यातिष्ठत् । तदा निशीथे बाणो दारिद्र्याद्व्याकुलतया कान्तां वक्ति-'देवि,राजा कियद्वारं मम मनोरथमपूरयत् । अद्यापि पुनः प्रार्थितो ददात्येव । परन्तु निरन्तरप्रार्थनारसे मूर्खस्यापि जिह्वा जडीभवति ।' इत्युक्त्वा मुहूर्तार्धमौनेन स्थितः। पुनः पठति-

  हर हर पुरहर परुषं क हलाहलफल्गु याचनावचसोः ।
  एकैव तव रसज्ञा तदभयरसतारतम्यज्ञा ॥ ९९ ॥

देवि,

  दारिद्र्यस्यापरा मूर्तिर्याच्या न द्रविणाल्पता ।
  अपि कौपीनवाशंभुस्तथापि परमेश्वरः ॥ १०० ॥

 सेवा सुखानां व्यसनं धनानां याच्या गुरूणां कुनृपः प्रजानाम् ।
 प्रणष्टशीलस्य सुतः कुलानां मूलावघातः कठिनः कुठारः ॥ १०१ ॥

तत्सत्यपि दारिद्र्यं राज्ञो वक्तुं मया स्वयमशक्यम् ।

  यच्छन्क्षणमपि जलदो वल्लभतामेति सर्वलोकस्य ।
  नित्यप्रसारितकरः करोति सूर्योऽपि सन्तापम् ॥ १०२ ॥

 किं च देवि, वैश्वदेवावसरे प्राप्ताः क्षुधार्ताः पश्चाद्यान्तीति तदेव मे हृदयं दुनोति।

  दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।
  याचकाशाविघातान्तर्दाहः केनोपशाम्यते ॥ १०३ ॥

 राजा चैतत्सर्वं श्रुत्वा 'नेदानीं किमपि दातुं योग्यः । प्रातरेव बाणं पूर्णमनोरथं करिष्यामि ।' इति निष्क्रान्तो राजा-

  'कृतो यैर्न च वाग्मी च व्यसनी तं न यैः पदम् ।
  यैरात्मसदृशो नार्थी किं तैः काव्यैर्बलैर्धनैः ॥ १०४॥

(१) अर्द्धरात्रे।